SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ૭૨ क्ष क्ष क्षू क्षः स्वरुपे हन विषमविषं स्थावरं जंगमं वा, संसारे संसृतानां तव चरणयुगे सर्वकालं नराणाम् । . अव्यक्त व्यक्तरुपे प्रणतनरवरे ब्रह्मरुपे स्वरुपे, ऐ ऐ ब्लूं योगिगम्ये मम मनसि सदा शारदे देवि तिष्ठ 11811 सम्पूर्णाऽत्यन्तशोभै शशधरधवलै रासलावण्यभूतैः, रम्यैः स्वच्छैःश्च कांतैः निजकरनिकरैश्चंद्रकाकारभासैः । अस्माकीनं भवाब्जं दिनमनुसततं कल्मषं ज्ञालयन्ती, श्रीं श्रीं श्रूं मंत्ररुपे मम मनसि सदा शारदे देवि तिष्ठ भाषे पद्मासनस्थे जिनमुखनिरते पद्महस्ते प्रशस्ते, प्रॉं प्रौं पूँ प्रः पवित्रे हर हर दुरितं दुष्टजं दुष्टचेष्टं । वाचां लाभाय भक्त्या त्रिदेवयुवभितिः प्रत्यहं पूज्यपादे, चंडे चंडीकराले मम मनसि सदा शारदे देवि तिष्ठ ॥६॥ नम्रीभूतक्षितीश- प्रवरणमणिमुकुटोद्धृष्टपादारविंदे, पद्मास्ये पद्मनेत्रे गजगतिगमने हंसयाने विमाने । कीर्तिश्रीबुद्धि - चक्रे जयविजयजये गौरीगं धारीयुक्ते, ध्येयाध्येयस्वरुपे मम मनसि सदा शारदे देवि तिष्ठ 11411 11611 विद्युज्ज्वालाप्रदीप्तां प्रवरमणिमयीमक्षमाल सुरूपां, रम्यावृत्तिर्धरित्री दिनमनुसततं मंत्रकं शारदं च । नागेन्द्रैरिन्द्रचन्द्रैर्मनुजमुनिजनैः संस्तुता या च देवी, कल्याणं सा च दिव्यं दिशतु मम सदा निर्मलं ज्ञानरत्नम् ॥८॥ करबदरसदृशमखिलभुवतलं यत् प्रसादतः कवयः । पश्यंति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥९॥ इति श्रीमहामंत्रगर्भितं सरस्वतीदेवीस्तोत्रं सम्पूर्णम् ॥ જ્ઞાનસાધના અને સરસ્વતી વંદના
SR No.032026
Book TitleGyan Sadhna Ane Sarasvati Vandana
Original Sutra AuthorN/A
AuthorGunvant Barvalia
PublisherNavbharat Sahitya Mandir
Publication Year2011
Total Pages166
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy