SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २११ २९८ परिशिष्ट-६ विशेषणवाचकपदस्य विशेष्यवाचकपदोत्तरविभक्ति तात्पर्यविषयसङ्ख्या-विरुद्धसङ्ख्या-विवक्षाविषयत्वाभाववद्विभक्तिकत्वम् । अन्यदृष्टस्याऽन्येन स्मरणं न भवति । कर्तृप्रत्ययस्थले आख्यातार्थस्य कृतेर्धात्वर्थविशेष्यतया भानम्, कर्मप्रत्ययस्थले .. तु धात्वर्थविशेषणतया । २२७ अणुरपि विशेषो भेदप्रतिपत्तिकरः । कथञ्चित्तादात्म्यं सर्वसम्बन्धव्यापकम् । न हि दृष्टेऽनुपपन्नं नाम । २४६ न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्त्वर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति । । शून्यत्वं ह्यसम्भवदर्थकत्वे सत्त्वेन वचनात्मकभङ्गस्य घटते, नाऽन्यथा । २३६ २३९ २५३ २५३ २५९, २७९ २६० परिशिष्ट-६ जैनतर्कभाषान्तर्गत-विशेषनाम्नां सूची* अङ्गारमर्दक २८० | नयविजय २८३ अद्वैतवादी नैयायिक २६७, २६८, २६९, २७०, २७९ चार्वाक २७९ पद्मविजय २८३ जिनभद्रगणी (भाष्यकार) २७६, २८१, २८३ प्राभाकर . जीतविजय भाट्ट जैन २७४ विशेषावश्यक (भाष्य) २८१ तत्त्वार्थटीकाकृत् २८२ मीमांसक २५९ बौद्ध(ताथागत, सौगत, शाक्य) २६६, २६७, २६८, यशोविजय २६९, २७०, २७१, २७९ | विजयदेव दिक्पट विजयसिंह दृष्टिवाद २६४ | वैशेषिक धर्मभूषण २६८, २७४ साङ्ख्य २६९, २७१, २७४, २७९ नयरहस्य २८३ | सिद्धसेन २८१ २८३ २६६ २८३ २८३ म २७९ ★नाम्नां पर्यायाः ( ) इति चिह्नमध्ये उल्लेखिताः ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy