SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २५६ सटीकजैनतर्कभाषायां ( अथवा वस्त्वभिधानं, नाम स्थापना यस्तदाकारः । कारणत्वमस्य द्रव्यं, कार्यापन्नं तकं भावः ॥ ) तत्र स्वाभिमतं दोषमुद्भावयति केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्याद्, मनुष्यादेर्देवत्वादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः ॥ एतत्स्वरूपविशेषजिज्ञासुभिरस्मन्निर्मितनयरहस्यादिकमवलोकनीयम् । ग्रन्थगौरव I भयाद् नेह तद्विशेषविचारः प्रतन्यते इत्याशयेनाऽऽह-अधिकमिति ।
SR No.032013
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy