SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ नवमामि दिणे पंचाभएण एहवणं इमस्सकाउणं पूर्यच वित्थारेणं आयंबिलमेव कायव्वा / 218 / संस्कृत--आश्विन श्वेताष्टमिदिनात् आश्विनसुद्याष्टमिदिवसात् प्रारभ्य एतस्य श्रीसिद्धचक्रस्य अष्टविधपूजापूर्व अष्टप्रकारां पूजां विधाय इत्यर्थः अष्टदिनानि यावदहो भव्या आचाम्लानि तपांसि यूयं कुरुत यद्यपि मूलविधिनाऽष्टमी दिनादारभ्यैतत्तपः प्रोक्तमखि परं साम्प्रतं तु पूर्वाचार्या चरणातः सप्तमीदिनात् क्रियमाण मस्तीति शेयम् / 217 / नवमे दिनेऽस्य श्रीसिद्धचक्रस्यपञ्चामृतेन-दधिदुग्ध घृतजलशर्करा स्वरूपेण स्नपनं कृत्वा च पुनः विस्तरेणपूजां कृत्वा माचाम्लमेव कर्तव्यम् / 218 / रास-तिहां सघलो विधि साचवे / पामि गुरु उपदेश / सिद्धचक्र पूजा करे / आंबिल तप सुविशेष / पासो शुदि सातम सुविचार | ओली मांडि स्त्री भरतार अष्टप्रकारी पूजा करी / आंबिल किधा मनसंवरी इस पूजाका अधिकारको भी तस्करजीने निकालदीया है भागे और देखिये- प्राकृत-तम्मन्ज कय निवेसा / अत्थि पुरी रयण संचयानाम तंपालइ विजाहरराय / सिरि कणय केउत्ति / 487 / तस्सत्थि कणय मालानाम / पियातीइ कुच्छि संभूया कणयपह कणयसेहर कणयमय कणयरुइ पुत्ता / 488 / वेसिंच उवरि एगापुत्ती / नामेण मयण मंजूसा सयल कला पारीणा, अइ रइ रुवा मुणिय तत्ता | 486 /
SR No.032009
Book TitleEk Prasiddh Vakta Ki Taskar Vrutti Ka Namuna
Original Sutra AuthorN/A
AuthorGunsundarsuri
Publisher
Publication Year
Total Pages16
LanguageHindi
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy