SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ( 179) श्रीचन्द्रगच्छमुखमण्डनसुविहितयतिकुलश्रीश्रीचन्द्रभूरिचरणनलिनयुगलसुललितराजहंसश्रीपूर्णभद्रसरिचरणकमलपरिचरणचतुरमधुकरेण समस्तगोष्ठिकसमुदायसमन्वितेन श्री. श्रीमालवंशविभूषण श्रेष्ठियशोदेवसुतेन सदाज्ञाकारीनिजभ्रात्यशोराजजगधरविधीयमाननिखिलमनोरथेन श्रेष्ठियशोवीरपरमश्रावकेण सं० 1239 वैशाखसुद 5 गुरौ सकलत्रिलो. कीतलाभोगभ्रमणपरिश्रान्तकमलाविलासिनां विश्रामविलासमन्दिरं, अयं मण्डपो नृपार्पितः / तथाहि-- नानादेशसमागतैनवनवैः स्त्रीपुंसवगैर्मुहु यस्याहोरचनावलोकनपरैर्नाप्तिरासाद्यते / स्मारं स्मारमयो यदीयरचना वैचित्र्यविस्फूर्जितं, तैः स्वस्थानगतैरपि प्रतिदिनं सोत्कण्ठमावर्ण्यते // 4 // विश्वम्भरावरवधूतिलक किमेत ल्लीलारविन्दमथ कि दुहितुः पयोधेः / दत्तं सुरैरमृतकुण्डमिदं किमत्र . यस्यावलोकन विधौ विविधौ विकल्पाः // 5 // गारेण पातालं, विस्तारेण महीतलम् / तुङ्गत्वेन नभो येन, व्यानशे भुवनत्रयम् // 6 // किञ्च-- स्फूर्जयोमसरः समीनमकरं कन्यालिकुम्भाकुलं, मेषाढ्यं सकुलीरसिंहमिथुनं प्रोद्यवृषालकृतम् / ताराकैरवमिन्दुधामसलिनं सद्राजहंसास्पदं, यावत्तावदिहादिनाथभवने नन्धादसौ मण्डपः // 7 //
SR No.023534
Book TitleYatindravihar Digdarshan Part 01
Original Sutra AuthorN/A
AuthorYatindravijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1925
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy