SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ (496) न्यायसंपन्नविभवः शिष्टाचार प्रशंसकः / कुलशीलसमैः सार्ध कृतोद्वाहोन्यगोत्रजैः // 1 // पापभीरुः प्रसिद्धं च देशाचारं समाचरन् / अवर्णवादी न क्वापि रानादिषु विशेषतः // 2 // भनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिकः / अनेकनिर्गमद्वारविवर्जितनिकेतनः // 3 // कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः / त्यजन्नुपप्लुतस्थानमप्रवृत्तिश्च गर्हिते // 4 // व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः / अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् // 5 // अजीणे भोजनत्यागी काले भोक्ता च सात्म्यतः / अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयेत् // 6 // यथावदतिथौ साधौ दाने च प्रतिपत्तिकृत् / सदानभिनिविष्टश्च पक्षपाती गुणेषु च // 7 // अदेशकालयोश्चर्यो त्यजन् जानन् बलाबलम् / वृत्तस्थज्ञानवृद्धानां पूजक; पोष्यपोषकः // 8 // दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः / सलज्जः सदयः सौभ्यः परोपकृतिकर्मठः // 9 // अन्तरङ्गारिषड्वर्ग परिहारपरायणः / वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते // 10 //
SR No.023533
Book TitleDharm Deshna
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherYashovijay Jain Granthmala
Publication Year1932
Total Pages578
LanguageHindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy