SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ४७ માનાષ્ટકમ, सेयं रत्नत्रये ज्ञप्ति, रुच्याचारकता मुनेः ॥ २॥ चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः॥ शुद्ध ज्ञान नये साध्यं, क्रिया लाभात् क्रियानये ॥३॥ यतः प्रवृत्तिर्न मणौ, लभ्यते वा न तत्फलम् ॥ अतात्त्विकी मणिज्ञप्ति, मणिश्रद्धा च सा यथा ॥४॥ तथा यतो न शुद्धात्म, स्वभावाचरणं भवेत् ॥ फलं दोष निवृत्तिा , न तद्ज्ञानं न दर्शनम् ॥ ५॥ यथा शोफस्य पुष्टत्वं, यथा वा वध्य मंडनम् ॥ तथा जानन भवोन्माद, मात्मतृप्तो मुनिर्भवेत् ॥६॥ सुलभं वागनुच्चारं, मौनमेकेंद्रियेष्वपि ॥ पुद्गलेष्व प्रवृत्तिस्तु, योगानां मौन मुत्तमम् ॥ ७ ॥ ज्योतिर्मयीव दीपस्य, क्रिया सर्वापि चिन्मयी ॥ यस्यानन्य स्वभावस्य, तस्य मौन मनुत्तरम् ॥ ८॥ ॥ रहस्यार्थ ॥ ૧. જે સમસ્ત તત્વને યથાર્થ જાણે છે તે મુનિ કહેવાય છે, જે વસ્તુ તત્વને સમગ્ર સમજી સર્વત્ર મધ્યસ્થ રહે છે, બેટી બાબતમાં કદાપિ મુંઝાતેજ નથી તે મુનિ છે. તેવું મુ
SR No.023521
Book TitleJain Hitopadesh
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherJain Shreyaskar Mandal
Publication Year1909
Total Pages352
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy