________________
श्री जैनहितोपदेश भाग ३ जो.
॥ ज्ञानसार सूत्र ॥
रहस्यार्थ साथे.
१ पूर्णता-अष्टक. ऐंद्र श्री सुख मग्नेन ॥ लीलालग्नमिवाखिलम् ॥ सचिदानंदपूर्णेन ॥ पूर्ण जगदवेक्ष्यते ॥ १॥ पूर्णता या परोपाधेः ॥ सा याचितक मंडनं ॥ या तु स्वाभाविकी सैव ॥ जात्यरत्न विभानिभा॥२॥ अवास्तवी विकल्पैः स्यात् ॥पूर्णताब्धे रिवोर्मिभिः॥ पूर्णानंदस्तु भगवाँ ।। स्तिमितो दधि सन्निभः ॥३॥ जागर्ति ज्ञान दृष्टि श्चेत् ॥ तृष्णा कृष्णाहिऽजांगुली॥ पूर्णानंदस्य तम्स्यिा ॥ दैन्यवृश्चिकवेदना ॥४॥ पूर्यन्ते येन कृपणा ॥ स्तदुपक्षैव पूर्णता ॥ पूर्णानंद सुधा स्निग्धा, दृष्टिरेषा मनीषिणाम् ॥ ५॥ अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते ॥