SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५२ ભાવના રસાયણ કે જેનાથી પ્રતિસમયે પ્રાણીઓ ભ્રમ-અજ્ઞાનવશ કર્મો બાંધી भारमा म छे. संपरस्वरूप ( वागता ) संयमेन विषयाऽविरतत्वे, दर्शनेन वितथाऽमिनिवेशम् । ध्यानमासमय रौद्रमजलं, घेतसः स्थिरतया च निरुध्याः ॥ १६ ॥ સંયમથી વિષય-વાસના અને અવિરતિને. સમ્યક મહાનથી અસદાગ્રહને અને ચિત્તની સ્થિરતાથી આ तमा रोद्र ध्यानन वा प्रयत्न न !!! क्रोधं क्षान्त्या मार्दवेनामिमानम् , हन्या माया मार्जवेनोज्ज्वलेन । . लोभ वागंराशि गैद्रं निरुध्याः, संतोषेण प्रांशुना सेतुनेव ॥ १७ ॥ - क्षमाथी अधना, भृदुता-नम्रताथी माननी, सरसताथी માયાને અને વિપુલ–સ તેષથી લોભને નિગ્રહ કરવો श्रेष्ठ है. गुप्तिमिस्तिसृमिरेवमजल्यान्, श्रीन विजित्य तरसाधमयोगान् । साधु-संवरपथे प्रयतेथा, लप्स्यसे हितमनीहितमिद्धम् ॥ १८ ॥
SR No.023519
Book TitleShraman Dharm Jyot
Original Sutra AuthorN/A
AuthorAbhaysagar
PublisherJain Shree Sangh
Publication Year1982
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy