SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तिः ॥ ४८ ॥ ४ वचनसम्पत् - १ आदेयवचनता २ मधुरवचनता ३ अनिश्चितवचनता ४ असन्दिग्धवचनता । ५ वाचनासम्पत् — १ विदित्वोद्देशनम् २ विदित्वा समुद्देशनम् ३ परिनिर्वाप्यवचनता ४ अर्थनिर्यापणा । ६ मतिसम्पत् - अवग्रह २ ईहा ३ अवायो ४ धारणा । ७ प्रयोगमतिसम्पत्-१ आत्म-२ पुरुष- ३ क्षेत्र -४ वस्तूनां परिज्ञानम् । ८ संग्रहपरिज्ञासम्पत्-१ दुर्बल-ग्लान - बहुयतिजननिर्वाहयोग्यक्षेत्रग्रहणलक्षणा प्रथमा, २ निषद्या-मालिन्यपरिहारपीठफलकोत्पादनात्मिका द्वितीया, ३ यथासमयमेव स्वाध्याय - प्रत्युपेक्षणा- भिक्षाटनोपधिसमुत्पादनात्मिका तृतीया, ४ प्रत्राजकाध्यापक रत्नाधिकप्रभृतीनां उपधिवहनविश्रामणाभ्युत्थानदण्डको पादानरूपा चतुर्थी । विनयश्चतुर्द्धा—१ आचारविनयः २ श्रुतविनयो ३ विक्षेपणाविनयो ४ दोषनिर्घातनाविनयश्चेत्येवं नव चतुष्काः षट्त्रिंशत् । एवं वा- “ १ देस - २ कुल ३ जाइ ४ रूवे, ५ संघयणे ६ धिइजुओ ७ अणासंसी । ८ अविकत्थणो ९ अमाई, १० थिरपरिवाडी ११ गहियवको ॥ १ ॥ ( ग्रं १००० ) १२ जियपरिसो १३ जियनिदो, १४ मज्झत्थो १५ देस- १६ काल- १७ भावन्नू । १८ आसन्नद्धपइभो १९ नाणाविहदेसभासन्नू ॥ २ ॥ २० - २४ पंचविहे आयरे, जुत्तो २५ सुत्तत्थ - तदुभयविहिन्नू । २६ आहारण - २७ छेउ-२८ कारण, - २९ नयनिउणो ३० गाहणाकुसलो ॥ ३॥ ३१ ससमय परसमयविऊ, ३२ गंभीरो ३३ दित्तिमं ३४ सिवो ३५ सोमो । ३६ गुणसयकलिओ, जुत्तो पवयणसारं परिकडं ॥ ४ ॥ आचार्याष्ट सम्पत् । 11 82 11
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy