SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥ १३ ॥ ४७२ संवत्सर चातुर्मास पाक्षिक तपश्चर्चा । ४७६ कपटक्षपक कथा । ४७७ शुद्धालम्बनसेवि संयम साधकाः । ४७९ ज्ञानादिषु अतिचाराः । ४८० कथं साधुरपि अनंतसंसारि १ ४८१ अगीतार्थस्य दीर्घसंसारित्वम् । ४८२ गीतार्थनिभां विना गुणश्रेणिर्न वर्द्धते । ४८३ ज्ञानार्थिना गुरवः आराधनीयाः । ४८४ क्रियाविकलज्ञानमकिंचित्करम् । ४८५ ज्ञानक्रिया सापेक्षता । ४८६ यतिधर्मभ्रष्टस्य न श्रावकेऽपि गणना । ४८७ एक कार्य- व्रतं खण्डयन् भवे भ्रमति । ४८८ दर्दुरदेवाऽऽख्यानकम् । ४९८ श्रेणिकनरक निवारणप्रार्थना । ४९९ श्रेणिकसम्यक्त्वपरीक्षा । ५०० कालशोकरिकान्त्यावस्था । ५०१ सुलसकथा । ५०३ इह-परलोकयोः भङ्गकानि । ५०४ हितोपदेश श्रवणफलम् । |५०६ जमालिकथा | ५०९ हितोपदेशः । ५१७ सुवर्णप्रासादादधिकौ तपसंजमौ । ५१८ च्युतधर्मः साधुवेषेण शाशनलाघवकारी | ५१९ पार्श्वस्थादिबलवत्तरे लम्बनीयम् । 龍 माध्यस्थमा | ५२० संविग्नपाक्षिकलक्षणम् । ५२२ सर्वैः द्रव्यलिङ्गान्यनंतशः मुक्तानि । ५२३ जिनवचनबाह्या न प्रमाणयितव्याः । ५२४ आय-व्ययं तोलयित्वा गीतार्थी आरत | ५२५ उपदेशमाला केषां न वैराग्यजनिका । | ५२६ रणसिंहनिदर्शनम् । ५२७ ग्रन्थकर्तुरभिधेयान्तरगाथा । ५२८ केषामियं दातव्या ? | ५२९ आशीर्वाद - प्रन्थप्रमाणम् । ५३० व्याख्याकारप्रशस्तिः । ५३१ ताडपत्रीय लेखापक- दयावटसंघ प्रशस्तिः । अनुक्रमणिका । ॥ १३ ॥ J
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy