SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ DC उपदेशमालाविशेषवृत्तौ ॥४८२॥ दत्यन्तासंभव एवास्येत्याकूतम् ॥ ४०६ ।। दार्टान्तिकमाह-" एव" गाहा । एवमगीतार्थोऽपि कथं यतिधर्ममार्ग देशयेदिति स- | | गीतार्थनिश्रांम्बन्धः, नैवेत्यर्थः । जिनवचनमेवाशेषभुवनभवनोद्भासकत्वात्प्रदीपः, प्राणिनां चक्षुस्तत्त्वरूपावबोधकत्वात्तेन परिहीणः अनेनान्धतां विना गुणलक्षयति द्रव्याद्योत्सर्गापवादिकं चानुष्ठानमजानन्नित्यनेन मार्गाऽनभिज्ञतां दर्शयति ॥४०७ ॥ एवं च 'जंजयइ अगीयत्थो' इत्यस्या श्रेणिनवर्द्धते। गाथायाः स्थापितमर्थमाह-" कह सो" गाहा । मूर्खस्य सर्वत्रानधिकारित्वात्तथाप्यात्मबुद्धया प्रवर्त्तमानोऽनन्तसांसारिक एव ॥ ४०८।। “सुत्ते य" गाहा । तथा च सूत्रम्-अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अइमत्तया । धम्मरसासायणा तिव्वा, मग्गस्स य विराहणा ॥१॥ यद्याशातना स्यात्तदापि को दोष इत्याह-" आसायण" गाहा । 'आसायणानिमित्तं' ति-अगीतार्थोऽविधिप्रवृत्तेराशातनानिमित्तं आशातनाया हेतुभूतया करोति दीर्घ संसारं च शब्दात् क्लिष्टं च ॥ ४०९-१० ॥ निगमयन्नाह–“एए" गाहा । एते दोषा यस्मादगीतार्थस्य स्वयं यतमानस्यागोतार्थनिश्रयाऽन्यस्य यतमानस्य । योऽप्यगीतार्थों गच्छस्य वर्तकः-पालको भवति यश्चागीतार्थाय गच्छं ददाति तस्याप्यत एव दोषास्तस्माद्गोतार्थतायां महानादरो विधेय इति ॥४११ ॥ इयता व्याख्याता 'दव्वं खेत्तं कालमित्यादिौरगाथा ॥ एतच्चैकान्तेनागीतार्थमधिकृत्योक्तमधुना किंचिज्ज्ञमधिकृत्याहअबहुस्सुओ तवस्सी, विहरिउकामो अजाणिऊण पहं । अवराहपयसयाई, काऊण वि जो न याणेइ ॥ ४१२ ॥ देसियराइयसोहिय, वयाइयारे य जो न याणेइ । अविसुद्धस्स न वड्ढइ, गुणसेढो तत्तिया ठाइ ॥ ४१३ ॥ युग्मम् । अप्पागमो किलिस्सइ, जइवि करेइ अइदुक्करं तु तवं। सुंदरबुद्धीइ कय, बहुयंपि न सुंदरं होई ॥ ४१४ ॥ अपरिच्छियमुयनिहसस्स केवलमभिन्नसुत्तचारिस्स । सव्वुज्जमेणऽवि कयं, अनाणतवे बहुं पडई ॥ ४१५॥ ॥ ४८२॥ ___'अबहुश्रुतो'-विशिष्टश्रुतरहितोऽत एवाऽज्ञात्वाऽपि सम्यग्मोक्षपथं 'तपस्वी'-विकृष्टतपोनिष्टप्तदेहो 'विह कामश्च'-गीतार्थनियां विनैव स्वातन्त्र्येणासितुकामश्च यो भवति तस्य गुणश्रेणिर्न वर्द्धत इति सम्बन्धः । यश्चाबहुश्रुतत्वादेव अपराधपदशतानि कृत्वा न
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy