________________
उपदेशमालाविशेषवृत्तौ
पार्श्वस्थादीनां दोषस्थानानि ।
॥४७
॥
गीयत्थं संविगं, आयरिअं मुअइ बलइ गच्छस्स । गुरुणो य अणापुच्छा, जं किंचिवि देह गिण्हइ वा ॥ ३७६ ॥ गुरुपरिभोगं मुंजइ, सिज्जासंथारउवकरणजायं । किन्तिय तुमंति भासई, अविणीओ गविओ लुद्धो ।। ३७७ ॥ गुरुपच्चक्खाणगिलाणसेहवालाउलस्स गच्छस्स । न करेइ नेव पुच्छइ. निद्धमो लिंगमुवजीवी ॥ ३७८ ॥ पहगमणवसहिआहारसुयणथंडिल्लविहिपरिठवणं । नायरइ नेव जाणइ, अज्जावट्टावणं चेव ॥ ३७९ ॥
द्वादश स्थण्डिलभूमयः कायिकायाः । द्वादशोच्चारस्य । तिस्रः कालस्य न प्रत्युपेक्षते प्रत्युपेक्ष्य च न प्रमार्जतीत्यपि दृश्यम् । तत्र वसतेरन्तः षड् बहिन्ध षट् कायिकायाः एवमुच्चारस्य च । तत्राऽसहिष्णोस्तिस्रः संस्तारकः समीपे, सहिष्णोस्तु तिस्रो वसतिद्वारादर्वाग्भागे । एवं वसतेबहिरपिप षट् कायिकोच्चारयोरेवं द्वादश द्वादश एवं कालभूमयोऽपि तिस्रो यथोचितं ज्ञातव्याः । आसां च प्रमाणं जघन्येन सर्वतः स्वहस्तमात्रमधश्चत्वार्यगुलानि प्रासुकत्वमिति ॥ " गीयत्थं" गाहा ' मुयइ' त्ति-सारणवारणासहिष्णुतया परित्यज्य गुरुं गच्छति । उक्तं चात्र-जह सागरंमि मीणा, संखोहं सागरस्स असहंता । निति तओ सुहकामी, नि. ग्गयमित्ता विणस्संति ॥ १॥ एवं गच्छसमुद्दे सारणवीईहिं पेल्लिया संता। निति तओ सुहकामी, निग्गयमित्ता विणस्संति ।।२।। 'बलइ गच्छस्स ' त्ति-गच्छस्य क्वचिदर्थे शिक्षयत उत्तरदानायाभिमुखो भवति ॥ ३७६ ।। "गुरु" गाहा । ' किं ति यं' त्ति आहूतः किमिति च भाषते तत्र मस्तकेन 'वंदे' इत्यभिधातव्यम् । आलपंश्च त्वमिति गुरुं परि(प्रति)भाषते यूयमिति हि तत्र वक्तव्यं । बहुवचनार्हत्वात् , हेतुद्वारेण विशेषणं यस्मादविनीतः । अविनीतोऽपि कुत इत्याह । यतो गर्वितो लुब्धश्च । "गुरु" गाहा । गुरुप्रत्याख्यानि ग्लानरीक्षबालाकुलस्य गच्छस्य स्वयं न करोति नापि कर्त्तव्यं पृच्छति, यतो निर्द्धमों लिंगोपजीवी निराचारत्वात् । 'पहगमण' गाहा पथगमनादीनां विधि जानन्नपि नाचरंश्च तत्त्वतो न जानात्येव, एवं परिष्टापना आर्यावर्तापन चैव ॥३७९।।
सच्छंदगमणउट्ठाणसोअणो अपणेण चरणेण । समणगुणमुक्कजोगो, बहुजीवखयंकरो भमइ ॥ ३८०॥
SareerCROPPERCIREPORPORDS
॥४७॥