________________
उपदेशमालाविशेषवृत्तौ
॥४६३॥
त्रिभुवनैश्वर्य-सम्पदं वज्रधारिणः । पुरपामधनादीनामैश्वर्य कीदृशो मदः ॥ १५॥ गुणोज्वलादपि भ्रष्येद्दोषवन्तमपि श्रयेत् । कुशी-- लखीवदेश्वर्य, न मदाय विवेकिनाम् ॥ १६ ॥
। ब्रह्मचर्यगुप्तिजाईए उत्तमाए, कुले पहागम्मि रूवमिस्सरियं । बलविज्जाय तवेण य, लाभमएणं च जो खिसे ॥३१॥
द्वारम् । संसारमणवयग्गं, नीयट्ठाणाई पावमाणो य। भमइ अणंतं कालं, तम्हा उ मए विवजिज्जा ॥ ३३२॥ युग्मं सुठ्ठवि जई जयंतो, जाइमयाईसु मजई जो उ । सो मेअजरिसि जहा, हरिएसबलु व्व परिहाई ॥३३३॥ _ 'जात्या'-उत्तमया हेतुभूतया 'कुले प्रधाने' सति 'रूप'मैश्वर्यमाश्रित्य बलेन सह विद्या बलविद्या तया तपसा लाभमदेन च | यो मन्दबुद्धिः 'खिसेत्ति परं हीलयेत् स संसारमित्यादि व्यक्तम् । 'अणवदग्गं' ति अलब्धपारम् ॥ किंच-"सुठुवि" गाहा। मेतार्यहरिकेशबलौ हि जन्मान्तरविहितजातिमदोपार्जितकर्मपरिणतिवशादन्त्यजत्वे जाताविति प्रागुक्तमेव ॥ ३३१-३३२-३३३ ॥on
गतं मदद्वारमधुना ब्रह्मचर्यगुप्तिद्वारमुरीकृत्याहइत्थिपसुसंकिलिटुं, वसहिं इत्यीकहं च वजंतो। इत्थिजणसनिसिज्ज, निरूवणं अंगुवंगाणं ॥ ३३४ ॥ पुव्वरयाणुस्सरणं, इत्थीजणविरहरूबविलवं च। अइबहुअं अइबहुसो, विवजयंतो अ आहारं ॥ ३३५ ॥ वज्जतो अ विभूसं, जइज्ज (जुज्जइ) इह बंभचेरगुत्तीसु । साहू तिगुत्तिगुत्तो, निहुओ दंतो पसंतो अ॥ ३३६ ॥
त्रिमिर्विशेसकम् । अनेन गाथात्रयेण-वसहिकह निसिजिदिय-कुड़ितरपुव्वकीलिए पणीए । अइमायाहारविभूसणा य नवबंभगुत्तीओ ॥ इत्येता
161॥४६३॥ नव ब्रह्मचर्यगुप्तयः क्रमेणाभिहिताः । ' इत्थिपसुसंकिलिटुं' ति-अनेन स्त्रीपशुपण्डकविवर्जिता शय्येति सूचितं स्त्रीपशुभिः संक्लिष्टां