SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Came उपदेशमालाविशेषवृत्तौ ॥ ४५८॥ नोकषायस्वरूपम् । eservezaeroecoercereezeem | रिताचिर(चल)शुतिचलं, विस्फूर्जितं सम्पदाम् । नो जानामि तथापि कः पुनरसौ मोहस्य हेतुर्मम ॥५१॥ न केवलं दोषदर्शनेऽपि कर्मपारवश्याजनो न विरज्यते यावद्विशेषस्तत्रैव तत रज्यति ॥ यथा-आयुर्नीरतरंगभंगुरमिति ज्ञात्वा सुखेनासितं, लक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रतिः। अभ्रस्तम्बविडम्बियौवनमिति प्रेम्णाऽवगूढास्त्रियो, यैरेवात्र विमुच्यते भवरसात्तरेव बद्धो जनः ॥ ५२ ।। गुणदोषविशेषाविर्भावकं चागमपदं यथा-नाणं पगासयं सोहउ, तवो संजमो य गुत्तिकरो। तिन्हंपि समाओगे, मोक्खो जिणसासणे भणिओ ॥ ५३॥ इत्यादि । कोहो पीई पणासेइ, माणो विणयनासणो । माया मित्ताई नासेइ, लोभो सव्वविणासणो ॥ ५४ ॥ इत्यादि च ॥ कषायद्बारे क्रोधादीश्चतुरोऽभिधाय हास्यादिनोकषायषट्कं गाथाषट्केनाह अट्टहासकेली-किलत्तणं हासखिडूजमगरूई। कंदपं उवहसणं, परस्स न करंति अणगारा ॥ १६॥ अट्टहासो-वदनं प्रसार्य सशब्दं हसनं तदनगारा न कुर्वन्तीति सम्बन्धः। अन्यस्याप्युत्तमस्येदं नोचितं किं पुनः साधोः॥ | यदुक्तम्-" प्रकाशिताऽशेषनिजास्यरन्ध्रा, लघुत्वमायान्ति जडा हसन्तः । किचिच्चलच्चारुकपोलमूलाः, सन्तो न दन्तानपि दर्शयन्ति |॥ ५५ ।। केली च 'सूरिसूया किलति क्रीडति यः स तथा तद्भावः केलीकिलत्वम् । हासखेट्ट नेत्रभ्रूविकारादिनाऽन्यस्य हासोत्पादनम् । यमकं व्याख्यानादौ ग्राम्यविस्मयोत्पादनाय सानुप्रासशब्दप्रयोगसूत्ररतिः । कन्दर्पः-कामोत्पादकवाक्प्रयोगः । परस्योपहसनं प्रतीतम् । हासविलासः सवोऽप्येषः ॥ ३१६ ।। (१ वस्तरिस्तया c. (च. ब) वस्तस्तया D.) । साहूणं अप्परुई, ससरीरपलोअणा तवे अरई। सुत्थिअवन्नो अइपहरिसो य नत्थि सुसाहणं ॥ ३१७ ॥ उव्वेयओ अ अरणामओ अ अरमंतिया य अरई य। कलिमलओ अ अणेगग्गया य कत्तो सुविहियाणं? ॥१८॥ सोगं संतावं अधिई च मन्नुं च वेमणस्सं च। कारुबस्नभावं, न साहु धम्मम्मि इच्छति ॥ ३१९ ।। भयसंखोहविसाओ, मग्गविभेो विभीसियाओ अ। परमग्गदसणाणि य दढधम्माणं को इंति ? ॥ ३२० ॥ DeeDeceaeeezeroezaperpearee | ॥ ४५८॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy