SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ १ ॥ पत्र अनुक्रमणिका । comeOpecORDCDCRao । श्री उपदेशमाला दोघट्टीवृत्तेरनुक्रमणिका । प्रथम विश्रामे द्वितीयविश्रामे ५३ आदर्शगृहे भरतकेवलम् । पत्र ५४ प्रसन्नचन्द्रराजर्षिकथा। ११३ जा सा सा सेतिकथायां चित्रकार१ मंगलादि । ६० व्यवहार-निश्चयनयपरस्पर वरलाभः। ३ रणसिंह कथा। सापेक्षता । |११५ मृगावतीकथा । ३१ उपोद्घातः। ६१ भरतस्य युगपदुभयसंदेशागमनम् । |१२० स्रोलोलुपिसुवर्णकारः । ३२ ऋषभपारणकसन्धिः । ६२ मरुदेवीकेवलज्ञानम् । |१२१ पंचशतचौराणां प्रव्रज्या । ३८ चन्दनबालापारणासन्धिः । ६३ भरतसमृद्धिः । १२२ लज्जितप्रद्योतस्य मृगावत्यै दीक्षा४५ उपसर्गेषु निष्प्रकम्पता। ६४ अङ्गारदाहकदृष्टांतः । नुमतिदानम् । ४६ गणधरविनयः। ६५ भरत-बाहुबलिसंग्रामः । १२४ कषायाणां पुष्पफले । ४७ आचार्यगुणाः। ६७ बाहुबलिसंयमग्रहणम् । १२४ जम्बूस्वामि चरितम् । ४८ आचार्याष्टसम्पदः । ६९ सनत्कुमारचक्रिकथा । १२५ भवदेवदीक्षा। ४९ आचार्यषट्त्रिंशत् गुणाः । ७९ अनुत्तरसुराणामपि अस्थिरत्वम् । | १२६ भवदेव-नागिला प्रश्नोत्तराणि । ५० आचार्यप्रवचनस्वामित्वम् ।। ८० ब्रह्मदत्तचक्रिकथा । १२७ महिषिभूत-पुत्रप्रतिबोधः । ५१ आर्यचन्दनायाः विनयोपरिकथा । ८१ ब्रह्मदत्तचक्रिपूर्वभवाः। १२८ उच्छिष्टभोजिदृष्टान्तेन नागिलया ५२ धर्मे पुरुषज्येष्ठत्वम् । १०९ विनयरत्नकथा। स्थिरीकरणम् । Cameradeeopenpoooooo
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy