SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥४३९॥ राइणा कुर्णतेण । पुव्वाणयाए हिटेण । पडिपुन्नटोहर नीहरतपासा, रे ! केणेसो विलुत्तफलमा हारमवि हरिही ॥ २२ ॥ पता न तप्पउत्तो वि । TR पिक्चफलो। दिदो अंबयसाही, ताहे जायाए रयणीए ॥ १५ ॥ ओणामिणीए विजाए, साहमोणामिऊण गहियाई । अंबयफलाई श्रुतदायकेषु पुणरवि, पञ्चोणामाए बिज्जाए ॥ १६ ॥ साहं विसजिऊणं, समप्पियाई पियाए हिटेण । पडिपुन्नडोहला सा, गभं वोढुं समा विनयोपरि हत्ता ॥ १७ ।। अह अवरावरतरुवर-पलोयणं राइणा कुणंतेण । पुव्वदिणदिदुफलपडल-वियलमवलोइयं चूअं ॥ १८॥ भणिया श्रेणिकरक्खगपुरिसा, रे! केणेसो विलुत्तफलभारो। विहिओ त्ति तेहिं वुत्तं, देव ! न तावेत्थ परपुरिसो ॥ १९ ॥ नूण पविट्ठो न य कथा । नीहरंतपविसंतयस्स व पयाणि । कस्स वि दीसंति महीयलंमि ता देव ! चोजमिणं ।। २० ।। जस्स अमाणुससामत्थमेरिसं तस्स किंचिवि अकजं । नत्थि त्ति य चितंतेण, राइणा सिटुमभयस्स ॥ २१ ॥ एवं विहत्थकरणक्खमं लहुं लहसु पुत्त ! चोरंति । जह हरियाई फलाई, तहऽनहा दारमवि हरिही ॥ २२ ॥ भूमियलमिलियमउली-महापसाओ त्ति जंपिउं अभओ। तिय चच्चरेसु चोरं, निरूविउं बाढमाढत्तो ।। २३ ॥ वोलीणाई कइवयदिणाणि पत्ता न तप्पउत्ती वि । चिंतावाउलचित्तो, ताहे अभओ दढं जाओ ॥ २४ ॥ पारद्धमन्नदियहे, नडेण नयरीए बाहि पेच्छणयं । मिलिओ पउरनरगणो, अभएण वि तत्थ गंतूण ॥ २५ ॥ भावोवलक्खणवा, पयंपियं भो जणा! निसामेह । जाव नडो नागच्छइ, ताव ममक्खाणयं एकं ॥ २६ ॥ तेहिं पयंपियं नाह !, कह तो कहिउमेवमारद्धो। नयरंमि वसंतपुरे, आसि सुया जुन्नसेटिस्स ॥ २७ ॥ दारिदविदुयत्तेण, नेव परिणाविया य सा पिउणा । वडुकुमारी जाया, वरस्थिणी पूयए मयणं ॥ २८ ॥ आरामओ सा चोरियाए, कुसुमचयं करेमाणी। पत्ता मालागारेण, जैपिचं किंपि सवियारं ॥ २९॥ तीए वुत्तं किं तुज्झ, भइणीधूयाउ मह सरिच्छाउ । नेवत्थि जं कुमारि पि, मं तुम एवमुल्लवसि ॥३०॥ संलत्तं तेण तुम, उव्बूढा भत्तुणा अभुत्ता मे । एसि समीवे जइ ता, मुंचामि न अन्नहा कहवि ॥ ३१ ॥ एवं ति पडिसुणित्ता, गया गिहं सा कयाइ तुटेण । मयणेणं से दिनो, मंतिस्स सुओ वरो पवरो ॥ ३२॥ सुपसत्थे हत्थमाहजोगे लग्गमि तेण उव्वूढा । एत्यंतरंमि अत्थगिरिमुवगयं भाणुणो बिंबं ॥ ३३ ॥ कजलभसलच्छाया, वियंभिया दिसि सुतिमिररिंछोली । हयकुमुय-11 ॥४३९॥ संडजई, समुग्गयं मंडलं ससिणो ॥ ३४ ॥ सहसा विचित्तमणिमय-भूसणसोहंतकंतसव्वंगी। वासभवणमि पत्ता, भत्तारं विन्न तत्थ गंतूण ॥ २ eezeroeioeeroeneedoe peocacadeezoooDeceCDC
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy