SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ| ॥४३०॥ कि भणिमो। जिणसासणंपि कहमवि, लद्धं हारेसि मुहियाए ॥ ३८ ॥ जं विसएसु पसज्जसि, भंजसि सुहसीलवणराई । मत्त 10 प्रतिदिनं दशकरिव्व न वेयसि, देसणतिक्खंऽकुसपहारं ॥३९।। वर्ल्ड(इं)तरंमि भुल्लं, रे हियय ! हयास जिणमयं लध्धुं । विसए सुहाय वंछसि, प्रतिबोधकजीयट्ठी! पियसि हालहलं ॥४०॥ विसधारिओसि धुत्तरिओसि मोहेण किं व ठगिओ सि । विसएसु विजं सोक्खं, मग्गसि नन्दिषणरे जीव ! जाणंतो ॥ ४१ ॥ धी तुज्झ तुंगिमा चंगिमा वि, धीगुणकलाणमाहप्पं । जं किर लद्धविवेओ वि, ववसिओ भुंजिउं कथा । विसए ॥ ४२ ॥ इय भावितो पडिबोहियाए वेसाए सो थुणिजतो। दसमंमि अपुजते, जई सयं चेव संजाओ ॥ ४३ ॥ परिपालियपव्वज्जो, आलोइय निदिउ गुरुसगासे । खरतरतवचरणं चरिय, मरिय तियसत्तमणुपत्तो ॥ ४४ ।। २४८ ॥ इति श्रेणिकसुतनंदिषेणकथा । किमित्येतादृशसामध्योऽप्यसौ संयमात्प्रच्यावितः ? उच्यते-- कलुसीको अ किट्टीकओ अ खयरीको मलिणिओ ।कम्मे हि एस जीवो, नाऊणऽवि मुज्झई जेणं ॥ २४९ ॥ कम्मे हिं वज्जसारोवमेहिं जउनंदणोऽवि पडिबुद्धो । सुबहुं पि विसूरंतो, न तरइ अप्पक्खमं काउं ॥ २५०॥ वाससहस्संऽपि जई, काऊणं संयम सुविउलंपि। अंते किलिट्ठभावो, न विसुज्झइ कंडरीउ व ॥ २५१ ॥ अप्पेणऽवि कालेणं, केइ जहागहियसीलसामण्णा । साहंति निययकज, पुंडरियमहारिसि व्व जहा ॥ २५२॥ 'कलुषीकृतो'-जलमिव पार्थिवरेणुभिः । अनेन बद्धावस्थां लक्षयति- किट्टीकृतो'ऽन्योन्यानुवेधद्वारेणैक-लोलीभूतः सुवर्णताम्रमिश्रतावत् । अनेन निधत्ताऽवस्थामाचष्टे । 'खउरीकृतो'-नितान्तं तद्भावमापन्नोऽग्निध्मातायसोऽणुवत् । अमुना निकाचितावस्था ॥ ४३०॥ सूचयति-'मलिनितो' बहिर्जातमलः शुष्करजोगुंडिताङ्गवत् , अनेन स्पृष्टदशां दर्शयति । अस्याश्च पश्चादुपादानं वीतमोहदशायामेव भावात् ।। २४९ ।। “कम्मेहिं" गाहा । 'प्रतिबुद्धोऽपि ज्ञान्यपि विष्णुः ‘सुबह्वपि विसूरयन् ' मनसा खिद्यमानो न तरति न 20ezoreeperberoercercedere
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy