________________
उपदेशमालाविशेषवृत्तौ
॥४१२॥
apcmcococcrococcooneer
ज्ञानादिषु यः स्थितस्तस्य भवोदधितरणं जन्मेतिसंक्षेपार्थः । 'चरणं'-क्रियारूपम् , ' संयमः'-सर्वसंवरः, 'दम'-इन्द्रियलौल्यनिरोधः। द्रव्यक्षेत्रकालभावरभिग्रहो द्रव्याद्यभिग्रहः । श्रद्धानप्रधानाः-आचरणश्रद्धानाचरणा ।। उद्युक्तषणानिरवद्याहारगवेषणा-ग्रहणमा
10] ज्ञानादिषु | सैषणारूपा ॥ एतेषु नित्यं स्थितो यस्तस्य जन्म-मनुष्यतयोत्पत्तिर्भवोदधितरणं संसारसमुद्रोत्तारकमेव भवति । कया कृत्वेत्याह-IN
स्थितः 'पव्वज्जाएत्ति' प्रव्रज्ययैव ज्ञानादयो हि गुणास्तयैव निर्वहन्ति । साऽप्येतेषु स्थितस्यैव सफला । इह च चरणग्रहणे सति तपःप्रभृतीनां |
| संसारसमुद्रं
तरति । ग्रहणं तस्यैव व्याख्यानार्थ । दर्शनग्रहणेऽपि पुनः श्रद्धानोपादानं-सर्वमिदमाचरणीयं चरणकरणसामर्थ्याभावे तु श्रद्धेयमिति ।।२१८-१९॥
अर्थतद्विपरीतानां मन्दधर्माश्रमणानां चर्या गाथैकादशकेनाहजे घरसरणपसत्ता, छक्कायरिऊ सकिंचणा अजया। नवरं मुत्तूण घरं, घरसंकमणं कयं तेहिं ॥ २२० ॥ उस्मुत्तमायरंतो, बंधइ कर्म सुचिकणं जीवो। संसारं च पवडूढइ, मायामोसं च कुव्वइ य ॥ २२१ ॥ जइ गिण्हइ वयलोवो, अहव न गिण्हइ सरीरवुच्छेओ। पासत्थसंकमोऽविय, वयलोवो तो वरमसंगो ॥ २२२ ॥ आलावो संवासो, वीसंभो संथवो पसंगो अ। हीणायारेहिं समं, सव्वजिणिदेहिं पडिकुट्ठो ॥ २२३ ॥ अन्नुनजंपिएहि, हसिउद्धसिएहिं खिप्पमाणो अ। पासत्थमज्झयारे, बलावि जइ वाउली होइ ॥ २२४ ।। लोएऽपि कुसंसग्गीपियं जणं दुनियच्छमइवसणं । निंदइ निरुज्जम पिय-कुसीलजणमेव साहुजणो ॥ २२५ ॥ निच्च संकिय भीओ गम्मो सव्वस्स खलियचारित्तो । साहुजणस्स अवमओ, मओ वि पुण दुग्गई जाइ ॥ २२६ ॥ गिरिसुअपुष्फमुआणं, सुविडिय ! आहरणकारणविहन्नु । वज्जेज सीलविगले उज्जुयसीले हविज्ज जई ॥ २२७ ॥
INI॥४१२॥ 'गृहं'-सद्म, 'शरणं'-तदाच्छादनम् , तत्प्रसक्तास्तदारम्भयुक्ताः ।। गृहं मुक्त्वा लिङ्गग्रहणच्छद्मना गृहान्तरसङ्क्रमणं च मह-10