________________
1/
उपदेशमाला विशेषवृत्तौ
॥४०५॥
DECORRECORRECToppearee
सो'। ततः स्थितमेतत्-क्षुत्क्षामः क्षणदा क्षणप्रगुणितस्वप्नापितैमोदकैः, कोऽपि क्वाऽपि कदाचनाऽप्यवितथं चेत्प्राप्नुयात्क्षुत्क्षयम् । तृष्णग्वा मृगतृष्णिकाचयमयैस्तृष्णान्तमीयाज्जलैभोंगैस्तर्हि तवाऽपि तृप्तिरणुरप्यात्मन्नमीभिर्भवेत् ।। इति व्याख्यातान्यष्टौ रूपकाणि ॥१९०॥
| विषयास्था
दोषे मंग्वाएवं विषयेष्वनास्था स्थापिता, तथाप्यास्थां यः कुर्यात्तदोषदर्शनायाह
|चार्यकथा । पुरनिद्धमणे, जक्खो, महुरामंगू तहेव सुयनिहसो । बोहेई सुविहियजणं, विसूरइ बहुं च हियएण ॥ १९१॥
गाथार्थः कथानकगम्यस्तच्चेदम्-महुराए नयरीए, जुगप्पहाणो सुयस्स य निही(हा)णो। अणवरय सिस्ससुत्तत्य-कहणपडि| बद्धवावारो ॥१॥ अमुणियपरिस्समो भव्व-सत्तसद्धम्मदेसणाईसुं। सावज्जकज्जवजण-उज्जुत्तो उज्जयविहारो ॥२॥ सामायारी सारण-वारणसंलीड्याइलीणमणो। नामेण अज्जमंगू, आसी सूरी जणपसिद्धो ॥३॥ जाओ कयाइ किरिया-कलाववियलो सुहाऽभिलासी सो। सावयकुलपडिबद्धो पगहिओ गारवतिएण ॥ ४ ॥ अणवरयभत्तजण-दिज्जमाणपाणऽन्नवत्थलोभेण । तत्थेव चिरं || वुच्छो, चिचा अब्भुजयविहारं ॥ ५॥ अह सिढिलियसामन्नो, निस्सामन्नं पमायमुवचिणिउं । अकयनियदोससुद्धी, मरिऊणं आउविगमंमि ॥ ६॥ तीए चेव पुरीए निद्धमणासन्नजक्खभवणंमि । अच्चतं किब्बिसिउ, संजाओ जक्खजोणीए ॥ ७ ॥ मुणिऊण विभंगेणं, पुब्बभवं तो विचिंतिउं लम्गो । हा हा पावेण मए, पमायमयमत्तचित्तेण ॥ ८॥ पत्तपि विचित्ताइसयरयणपडिपुन्नजिणमयनिहाणं । तकहियपवित्तिपरम्मुहेण विहलत्तमुवणीयं ॥ ९॥ माणुस्सखित्तजाई-पमोक्खसद्धम्महे उसामग्गि। चरणपमायब्भहूँ, एत्तो कत्तो लहिस्सामि ॥ १० ॥ हा जीव ! पाव तइया, इड्ढीरसगारवाण विरसत्तं । सत्थत्थजाणगेण वि, न लक्खियं किं तए | आसि ॥ ११ ॥ मायंगनिव्विसेस, किब्बिसियसुरत्तणं इमं पत्तो। जाओसि चिरमजोग्गो, विरइपहाणस्स धम्मस्स ॥ १२॥ धी धी सत्थत्यपरिस्समो, ममं धी मईए सुहुमत्तं । धी धी परोवएसप्पयाणपंडिच्चमच्चंतं ॥ १३ ।। धी भाववियलकिरिया-कलावमणु
॥ ४०५॥ दिणमणुट्रियं तंपि । वेसानेवच्छं पिव, परचित्तपसायणामेत्तं ॥ १४ ॥ इय एवं नियदुच्चरियमणुखणं परमजायवेरम्गो। निंदतो-IN
2DPRERecemePornemove