SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ जघन्यादिकर्मविपाकानि । COCOC उपदेशमाला निहिसंपत्तमहन्नो, पत्थितो जह जणो निरुत्तप्पो । इह नासइ तह पत्तेप्रबुद्धलद्धि(च्छि)पडिच्छंतो ॥ १८१॥ विशेषवृत्तौ । एकवार व्यधको दशवारान् विध्यते-एकवारमारको दशवारान्मार्यते । जघन्यतोऽपीत्यादि योजनीयमिति गाथाभावार्थः ॥१७७॥ | " तिव्वयरे उ" गाहा । प्रद्वेषोत्कर्षाऽपकर्षविशेषस्य विचित्रत्वात्तत्कृतकर्मबन्धविपाकस्यापि नानारूपतेत्यभिप्रायः । तदिदभवेत्य यथा- 10 मूलतोऽपि कर्मसंश्लेषो न भवति तथाऽप्रमादो विधेय इति ।। १७८ ।। ननु किमप्रमादेन ? । न हि तत्साध्यः-कर्मबंधाभावस्तक्षयो वा, कि तर्हि ?, यादृच्छिको मरुदेव्यादीनां तथैवोपलम्भादिति दुर्विदग्धबुद्धिवचनेन ये मुग्धबुद्धयः प्रतिबन्धं विदध्युस्तान् शिक्षयितुमाह-'के एत्थ" गाहा । 'नियमा खवियंगित्ति । नियम्यते-वशी क्रियते आत्मा आभ्यामिति नियमौ तपःसंयमाऽनिष्टप्तशरीरेत्यर्थः । यथाहि-जस्कन्धारूढाया मरुदेव्या भगवतश्छत्रातिच्छत्रदर्शनेन प्रमोदातिशयादुल्लसितजीववीर्यायाः कर्मक्षयः-केवलज्ञानमायुःसमाप्तिमोक्षप्राप्तिश्चाक्षेपेण प्रादुरभूदेवमस्माकमपि सर्वं स्यात् , किमप्रमादेन कार्यम् । मरुदेवीसिद्धिकथा च-'धम्मो मएण हुँतो' इत्यत्र बाहुबलि-कथानके प्रोक्तव ॥ एतच्चालम्बनं दुर्विदग्धैः क्रियमाणमयुक्तमेव । अनन्तकालात्कदाचिदुद्भूतत्वेनाश्चर्यत्वात् । न खलु क्वाप्याकस्मिकाश्चर्यभूतेऽर्थे जायमाने सर्वमेव तथा समर्थनीयम् । मनुष्यस्त्रियोऽपि कदाचित्काकोदराद्युत्पत्तौ सर्वत्र तथोत्पत्तिव्यवहाराभावात् । श्रूयन्ते चागमेऽन्यान्यप्येतत्प्रकाराण्याश्चर्याणि-उवसम्ग-गब्भहरणं, इत्थीतित्थं अभाविया परिसा । कन्हस्स अवरकंका, अवयरणं चंदसूराणं ॥१॥ हरिवंसकुलुप्पत्ती, चमरुप्पाओ य अट्ठसयसिद्धा । अस्संजयाण पूया, दस वि अणंतेण कालेण।। २ ।। ___ एवं करकण्डूवादयः चत्वारः प्रत्येकबुद्धाः प्राग्भवस्मरणाऽऽविर्भूतश्रुतादेव स्वयं गृहीतत्रता अनाश्रितश्रीमहावीरतीर्था एव सिद्धा आश्चर्यभूता अभूवंस्तत्किमपरैरपि जातिस्मरणादिस्तन्मार्ग एव प्रतीक्षणीय इत्याह-" किंपि" गाहा । किमपि वस्तु वृषभादिकं प्राप्येति गम्यते, कस्मिन्नपि कदाचित्काले एके-करकण्ड्वादयो लब्धिभिस्तदावरणीयकर्मणां क्षय-क्षयोपशमोपशमरूपाभिः कैश्चिदपि निभैर्वृषभादेरेव वस्तुनो जराजीर्णत्वादिचिह्नः, किं प्रत्येकबुद्धलाभा भवन्त्याश्चर्यभूता इत्यतो न तन्निदर्शनेनाऽन्यैस्तपःसंयमयोः शै CORPCOCORRECORDCORROR PROIRECORREEnde ॥३९४॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy