SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला D| झाणस्स । नवमुणिवरस्स विमलं, संजायं केवलं नाणं ॥ २६ ॥ तप्पभिई सो तह कहवि, नेइ जह से न होइ पयखलणा। विशेषवृत्तौ | तेणुत्तं तं संपइ, कह संमं नेसि मं भद्द! ।। २७ ।। पसरियअइसयभावाओ, सामि ! पासामि सम्ममहमहुणा । पडिवाइ अप क्षमायां डिवाइत्ति, भणइ सूरी कहसु एयं ॥ २८ ॥ तेणुत्तमपडिवाई, गुरू वि संवेगमागओ देइ । सम्म मिच्छाउक्कडमेत्तो सुरुग्गमयसमए चण्डरुद्रा॥३८७ ॥IN ॥ २९ ॥ सो चंडरुद्दसूरी, नियइ सयं चेव निययसीसस्स । दढदंडताडणुब्भूयरुहिरधारारुणं सीसं ॥३०॥ तयणंतरं विचिंतइ, INचार्य शिष्यसूरी संजायवग्गुवेरग्गो। अहह महापावमिणं, मए कयं कोववसगेण ॥३१॥ नैतदपि परिभावितम्-"सन्तापं तनुते भिनत्ति कथा। विनयं सौहार्दमुच्छादयत्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं, दत्ते यः कुगति स हातुमुचितो रोषः सदोषः सताम् ॥ ३२॥" तथा-अजदिणदिक्खियस्स वि, अन्नाणस्स वि बालयस्सावि । अन्नायजिणमयस्स वि, अहो खमा पेच्छ एयस्स ॥ ३३ ॥ बहुदिणपव्वइयस्स वि, सिद्धतसमुद्दपत्ततीरस्स । तित्थपहावगस्स वि, मह | पुण एयारिसो कोवो ॥ ३४ ॥ बालो वि वरं एसो, जो एयारिसखमाए परिकलिओ। न उणो अहयं परिणयबओ वि कोवंधलो धणियं ।। ३५ ।। तो एयस्स मए जं, किंपि हु मणदुकडं कयं इन्हिं । तं होउ भावसारं, मह मिच्छादुक्कडं विहिणा ॥ ३६॥ तस्सवि हियए इय, विप्फुरंतसुहभाव भावओ जायं । पयडियलोयालोयं, केवलनाणं मुर्णिदस्स ॥ ३७॥ केवलिपरियायं पालिऊण पडिबोहिऊण भवियजणं । तो दोवि खवियकम्मा, संपत्ता सासयं ठाणं ॥ ३८ ॥ कोऽप्यतिधर्मार्थी शिष्यश्चण्डरुद्राचार्यवदभव्याचार्येऽपि शुश्रूषां प्रवर्त्तयेदिति तत्त्यागोपदेशार्थमाहअंगारजीववहगो, कोइ कुगुरू सुसीसपरिवारो। सुमिणे जईहिं दिट्ठो, कोलो गयकलहपरिकिण्णो ॥ १६८॥ सो उग्गभवसमुद्दे, सयंवरमुवागएहिं राएहि । करहोवक्खरभरिओ, दिट्ठो पोराणसीसेहिं ॥१६९ ॥ गाथाद्वयस्याप्यर्थः कथानकगम्यस्तच्चेदम्-अत्थि पुरं गजणय, सुसाहुगणपरिवुडो विजयसेणो। सूरी सद्धम्मपरो, तत्थ ठिओ ॥ ३८७॥ DepezoiceIcecomezDORE
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy