SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ आर्यमहा| गिरिकथा। ॥३६९॥ Donnecraemocraceaeeroe दुंदुहिघोसो समुच्छलिओ ॥ ३६॥ पसाहियं भारहखेत्तं चउद्दस रयणाणि सह नवनिहीहिं । कया आणानिदेसकारिणो बत्तीसं मउडबद्धा रायाणो । जायाओ तद्दुगुणा जायाओ । तओ परसुरामाऽविरामवेराणुबंधाणुसंधाणेण कया तिसत्तवाराओ निब्बंभणा पुहई । किं बहुणा कओ किंटमारो ॥ इय एवं सयणाण वि, राम-सुभोमाण नेहपरिणामो। मारणपज्जवसाणो, जाओ ता अलमिमेणा वि ॥ ३७॥ इति वैरे परशुराम-सुभूमचक्रवर्तिकथा ।। यतः स्वजनस्नेहपर्यवसानमीदृशं ततः किमित्याहकुलघरनिययसुहेसु अ, सयणे अ जणे अनिच्च मुणिवसहा। विहरति अणिस्साए, जह अज्जमहागिरी भयवं ॥१५२॥ 'कुले गृहे' आत्मीयसुखे स्वजने सामान्यलोके च नित्यमनुस्वारलोपान्मुनिवृषभा विहरन्त्यनिश्रया, न कुलादीनि निश्रां कृत्वे. त्यर्थः । दृष्टान्तमाह-यथा 'आर्यमहागिरि '-भंगवानाचार्यः । कथानकं चैत्तत् अंतिमचउदसपुव्वप्पवाइणो थूलभद्दसामिस्स । दसपुत्वी दो सीसा, अज्जमहागिरि-सुहत्थिति ॥ १॥ गुरुगच्छधुराधारणधोरेया धरियलद्धिणो धीरा । चिरकाले वोलीणे, महागिरी चिंतए ताण ।। २ ।। गुरुतरनिज्जरकारी, न संपयं जइवि अस्थि जिणकप्पो। मह तह वि तदब्भासो, पणासए पुठ्वपावाई ॥ ३ ॥ विहिया सुयत्थपरमत्थवित्थरे थिरमई मए सीसा । मह गच्छसारणाईविसारओ अस्थि य सुहत्थी ॥ ४॥ गणमप्पिऊणमेयस्स, गच्छनिस्साए ता तदब्भासं । अहमायरेमि नियजीवियम्स एयस्स लेमि फलं ॥५॥ इय चिंतिऊण परिवजिऊण गणगच्छपालणुच्छाहं । विहरेइ तस्स निस्साए, सायरं वण-मसाणेसु ॥ ६॥ पुरनगरगामआराम-आसमाई सुमुकपडिबंधो। उवसग्गवग्गसंसग्ग-निप्पकंपो अपंको य ॥ ७ ॥ पाडलिपुत्ते पत्ता, विहरतो दोषि एगया गुरुणो। वसुभूई सेट्ठी तत्थ, अत्थि विच्छिन्नधणधन्नो ॥ ८ ॥ सो अज्जसुहत्थीणं, धम्मं सोऊण सावगो जाओ। अइसयवासियचित्तो, तेणेवं भणइ भयवंतं ॥ ९॥ जइ किर कुटुंबवग्गो वि, लग्गए सामि ! धम्ममगमि । ता मह सुहं समाही य, होइ धम्मो य अइरम्मो ॥ १० ॥ लग्गइ न कहंतस्स वि, मह लहुमेहस्स धम्ममम्मंसे । सयमेवागंतूणं, ता गेहे कहह कइयावि recorrezzeCamerecademic
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy