SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ तप(सह)सा तप्तोऽपि तीव्रतं, वर्षीयानपि जातवांस्तरुणवत्कान्तोऽस्तु कोऽयं कुधीः ॥२२॥ ताहे ताहिं तं पिसायाऽऽयारमणायाउपदेशमाला वैरे परशु| रमालोइऊण वलियसरीराहिं निठुहिऊण भणियं-इय अइविरूवरूवो, पावियपज्जत्तवयविसेसो वि । हरिणच्छी इच्छंतो नियपलिविशेषवृत्तौ राम-सुभूम याणं न लज्जेसि ॥ २३ ।। कुजीकयाओ सव्वाओ, ताओ तो तेण दिन्नसावेण । तेण पुरं (तं भन्नइ) तप्पभिइ, कन्नउज्जंति जति चक्रिकथा। ॥ २४ ॥ अह सो विलक्खलक्खो जाव नीहरइ ताव तत्थ दिट्ठा कणिट्ठा एगा राइणो धूया पंथरेणुए रममाणी, तेण तीए माउ. लिगं पयंसिऊण पयंपियं इच्छसि एयंति । तीए पाणी पसारिओ। तमप्पिऊण कया कडीए एसा। नीहरंतस्स य तस्स सिक्खविऊण पिउणा पट्टावियाओ कुजीकयाओ कुमारिगाओ, भणंति संपयं सालियाओ बालियाओ जायाओ अम्हे, ता अम्हे एमेव मोत्तूण न लब्भए गंतुति पउणीकयाओ ताओ । नीया रेणुगा आसमपयं । तत्थेव पवडूढमाणी पत्ता तारुन्नयं । समए पिउणा परिणाविऊण, दिन्नं गोसहस्साई से दाणं । रिउसमयन्हाया य भणिया भत्तुणा, साहु ! साहेमि सोहणे ते चहें जेण सव्वबंभणाणं पहाणो पुत्तो हवइ । तीए भणियं कुणसु एवं । नवरं मम भगिणी हस्थिणाउरे अणंतबीरियस्स भारिया तीए वि पवित्तखत्तियपुतुप्पत्ति चहें साहेसु । तेण ते दोवि साहिया । साहिया य तीए । तओ चिंतियं अहं ताव तायरायधूया वि होऊण कंतारचारिणी IN हरिणी चेव संवुत्ता । मा मज्झ पुत्तो वि तारिसो चेव हविस्सइ त्ति भुत्तो खत्तियचरुओ । इयरीए पेसिओ बंभणचरुओ। जाया दोन्ह वि पुत्ता । तावसीए रामो । इयरीए कत्तवीरिओ । रामो जमदग्गिगेहंगणे वड्ढेइ । अन्नया तत्थागओ एगो विजाहरो । सो य पडिलग्गो पालिऊण पउणीकओ रेणुगाए । तुद्वेण तेण दिन्ना रामस्स परसुविजा । गंतूण सरवणे साहिया सिद्धा य। कयाइ सा रेणुगा भगिणीए घरं गया । भावुगेण अणंतवीरिएण राइणा सद्धिं संपलग्गा ॥ पवणपकंपिरपिप्पल-पत्तचलाओ हवंति महिला&| ओ । इय णा(उण)यारं राया वि, आयरेइत्ति कि भणिमो॥ यद्वा-" किमु कुवलयनेत्राः सन्ति नो नाकनार्यस्त्रिदशपतिरहल्यां तापसी यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥ २५॥" openPEReciencecora ormernormoneReceneurs
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy