SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला प्रियजनो भार्यादिस्तेषु यथासंख्य प्रवर्द्धमानो गुरु गुरुतरादिः स्नेहो भवति कीदृगित्याह-'चिन्त्यमानगुपिलः '-पर्यालोच्यमानः सन् गहनो दुरन्तभवकारणत्वादतस्त्यक्तोऽ'तिधर्मातृषितैः'-धर्मलम्पटैः साधुभिर्विरुद्धत्वात्तस्य ॥१४२॥ एतदेव भावयति-“ अमु पोट्टिलया विशेषवृत्ती तेतलिपुत्रप्रणिय" गाहा-' बन्धुजने'-वजनलोके इत्यर्थः । किंचेहलोकेऽप्यनर्थहेतुत्वाद् बन्धूनां निनिमित्तस्तद्गोचरः स्नेहइति दृष्टान्तः प्रतिपिपादयिषुरगाथामाह-" माया" गाहा । भय-वैमनस्यानि त्रासमनोदुःखानीत्यर्थः । तत्राद्यद्वारमधिकृत्याह-'माया' गाहा । कतिबोधनम् । चुलनी ब्रह्मदत्ताख्यानकं च ' उवएससहस्सेहिं वि ॥३१॥' इत्यत्र कथितमेव ॥ १४५ ॥ पितृद्वारमधिकृत्याह-" सव्वंगोवंग" गाहा । सर्वाङ्गोपाङ्गविकतनाः-समस्तावयवच्छेदनाः 'जगडणविहेडनाश्च, कदर्थनविबाधावाकार्षीच शब्दात्कारितवांश्च राज्यतृषितो वर्द्धमाना, ममैते राज्यं हरिष्यन्तीत्यभिप्रायेणेत्यर्थः । पुत्राणां पिता, कनककेतुर्नाम राजा ।। १४६ ॥ तत्कथा चेयम् तेयलिपुरंमि नयरे, राया केउव्व कणककेउत्ति । पउमालयव्व पउमावइत्ति देवी य तस्सासि ॥ १ ॥ सो रज्जलच्छीलुद्धो, | जाए जाए विणासइ सुए वि। को वि समत्थो मा मज्झ, रजमंगीकरेजत्ति ॥२॥ तथाहि-विषमविषयतृष्णाकृष्णकाकोदरी चेत् , विचरति चिरमन्तश्चित्तमेषा तदानीम् । तनयजनकजायाजामिजामेयमृत्यावपि भवति मनो यत्तत्किमाश्चर्यमार्याः ! ॥३॥ तस्स य तेयलिपुत्तो, सुवण्णगारो अहेसि मंतिवरो। कइयावि मूसियारस्स, सेद्विणो कन्नगा दिट्ठा ॥ ४ ॥ परिणीया मग्गेऊण, पोट्टिला | नाम निस्समा तेण । सह तीए स पडुपडिबंधबंधुरो भुंजए भोए ॥ ५॥ इय काले वच्चंते, देवी पउमावई विचिंतेइ । सुह सुमिणसूईओऽवस्समस्थि मह अंगओ गम्भे ॥ ६॥ होही य वट्टमाणो, रजधुराधारणे धुरीणो सो । रक्खेयव्वो अव्वो, पिउणो रिउणो व्व कहमेत्तो ।। ७ ।। तेयलिपुत्तो, वुत्तो पउमावईए एगते । रक्खेसु कुमारं मज्झमेगमेयं ठियं उयरे ॥८॥ आसास6] दीवपवरो, तुह मह य स होइ जेण वटुंतो। पडिवन्नमेयमेएण, मुणियपरिणामसारेण ॥९॥ अणुकूलदिव्ववावारवित्थराओ समाणओ चेव । जाओ गब्भो तेयलिअमञ्चपाणप्पियाए वि ॥ १०॥ समसमयमेव ताओ, दोवि पसूयाओ पोट्टिला दुहियं । सं ॥३३०॥ चाराविय सचिवेण, निवसुओ सगिहमाणीओ ॥ ११ ॥ वद्धारिजइ चिंतामणिव्व सो पोट्टिलाए पइदियहं । कयकणयज्झयनामो, 10 everpowereezeeraceaecaera
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy