SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उपक्रमः। 'cocceroeneroenewdeo205 तत्त्वमस्ति । सामान्यतः बह्वीकथाः प्राकृतभाषानिबद्धाः। तत्रापि कथासु सूक्तिवैचित्र्यं स्यात्क्षीरे शर्करा तदेति वृत्तिकृदुल्लिखितभाणकानुसार संस्कृत-प्राकृताऽपभ्रंशभाषासु सूक्तीनां बाहुल्यन्तु स्वर्णे सुगन्धानुकारं वृत्तिकृतां प्रकृष्टसाहित्यिककोटिकोटीरहीरायमाणत्वं प्रमाणयति । अपभ्रंशभाषानिबद्धा षट्कथा सन्धिशब्दोल्लिखिता उपलभ्यन्ते, सन्धिशब्दो हि कवडकसमुहात्मकः हैमीछन्दोऽनुशासने । सन्धिसंज्ञितापभ्रंशभाषानिबद्धकथानकानि । १ ऋषभपारणासन्धिः गा. ३ श्लो. ७८ ३ गजसुकुमालसन्धिः गा. ५५ श्लो. ८१५ अवन्तिसुकुमालसन्धिः,, ८८ श्लो. ५७ | २ चन्दनबालापारणासन्धिः , १०१ ४ शालिभद्रसन्धिः , ७५ , ९४|६ पूरणर्षिसन्धिः ,१०९ , ३२ अपभ्रंशप्रकीर्णकपद्यसूचि :-मकरदाढावेश्याकथायां सनत्कुमारचक्रिकथायां ब्रह्मदत्तचक्रिकथायां सुन्दरप्रेष्ठिकथायां विजयसुजयकथायां ढण्ढणमुनिकथायां श्रीवास्वामिचरित्रे श्रीस्थूलभद्रकथायां श्रीमेतार्यमुनिकथायां दृढप्रहारिकथायां चाणक्यमंत्रोकथायां | अन्येऽपि संस्कृत-प्राकृतभाषानिबद्धाः कथाः सन्ति । उपर्युल्लिखितसूच्यतिरिक्ताश्चसर्वाः कथाः उपदेशमालामूलनिर्दिष्टा एवञ्जेयं वृत्ति कतात्विकवार्तासकुलत्वेन सज्झानपिपासूनां विदुषामुपादेया सती विशदसुरसपूर्णकथाप्राचुर्येण चाबालवृद्धं सामान्यज्ञानवतामपि प्राणिनां सुग्राह्या चादरणीयतमा सञ्जाता । वृत्तान्त-16 भागे सुललिता प्रशस्तिः प्रथमादर्शलेखापक-श्रावकसत्कृत्यवर्णनात्मिका पुष्पिका च । एतादृशबाल-विद्वदुभयवर्गात्यन्तहितकारीरिण्यावृत्तः प्राच्यहस्तलिखितताडपत्रीय-कर्गलमयप्रतिसन्दोहं सञ्चित्य संशोध्य योग्यरूपेण IN बहुपरिश्रमसाध्य सम्पादनं विधाय प्रकाशनविधानप्रेरणादिविधातृभ्य एतद्धृत्तिसम्पादकेभ्यः गीतार्थसार्वभौमागमोद्धारक-शिलाताम्रINI पत्रोत्कीर्णागमकारक-ध्यानस्थस्वर्गताचार्य श्रीआनन्दसागरसूरीश्वरविनेयावतंसेभ्यः शासनप्रभावकपूज्याचार्य श्रीहेमसागरसूरिभ्योऽनर्गलाः |N DeceDeepeperdeeo ४१ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy