________________
उपदेशमालाविशेषवृत्तौ
॥ २०६॥
PROPoweresponene
चम्मकडे कंबलकडे य ॥ ९१ ॥ एवं सिस्सस्स गुरुमि, नेहबंधो चउब्विहो होइ । तुह पुण गोयम ! कंबल-कडगसमाणो मइ सिणेहो ॥ ९२ ।। अवि य-चिरसंसिट्रो चिरसंथुओ य, चिरपरिचिओ य चिरफुसिओ। चिरमणुगओ सि गोयम! चिराणुव
IN गौतमस्य के त्तियमोहोऽसि ॥ ९३ ॥ देहस्सेयस्स धुवं, भेए तुल्ला वयं भविस्सामो। मा कुणसु धीरगंभीर !, ता तुमं सोगसंतावं ॥ ९४ ॥ IN
10वलेऽधृतिः। अह गोयमनिस्साए, अन्नेसि मुणीण बोहणनिमित्तं । दुमपत्तयति नामेणऽज्झयणं पन्नवेइ जिणो ॥ ९५ ॥ छदृटुमाइतवमुग्गरूवमेसो सया निसेवंतो। मज्झिमपुरीए पत्तो, विहरंतो भयवया सद्धि ।। ९६ ।। कयवासावासाणं, तत्थ दोण्हंपि वोलिए संते । पक्खाण IN सत्तगे तस्स, मोहवोच्छेयणनिमित्तं ॥ ९७ ।। कत्तियअमावसाए, समीवगामंमि पेसिओ पहुणा । गोयम ! इमंमि गामे, संबोहसु सावगं अमुगं ॥ ९८ ॥ तत्थ गयस्स वियालो, जाओ तत्थेव तं निसिं बुच्छो । जा नवरि पेच्छइ, सुरे निवयंते उप्पयंते य |N ॥ ९९ ।। उवउत्तस्सोवगयं, भयवं सिद्धिं गओ जहा अज । तेण पुण विरहभीरूयमणेण न कयाइ चित्तमि ॥१०॥ विरहदिणो परिभाविय पुव्वो सो तक्खणं विचिंतेइ। भयवमहो निन्नेहो, जिणाऽहवा एरिसा हुंति ॥ १॥ नेहाणुरायरत्ता, जम्हा जीवा | पर्डति संसारे । एत्थावसरे नाणं, उप्पन्नं गोयमपहुस्स ॥२॥ उच्यते च____“कृच्छाद्ब्रह्मेन्द्रभूते रजनिपरिगतः स्थूलभद्रो विकारं, मुञ्चत्यश्रूण्यजस्रं मणकमृतिविधौ पश्य शय्यम्भवोऽपि । . षण्मासान् स्कन्धदेशे शबमवहदसौ हन्त रामोऽपि यस्मादित्थं यश्चित्ररूपैर्भुवि भवति नमो मोहराजाय तस्मै ॥३॥"
केवलिकालो बारसवासा जाओ तहा विहारो य । जह भगवओ तहा नवरमइसएहिं विरहिओ ति ॥ ४॥ पच्छा अजसुहम्मंमि, निक्खिवित्ता गणं गओ सिद्धिं । तत्तो इमस्स अतुलं, केवलनाणं समुप्पन्नं ॥ ५॥ अटूवरिसाणि केवलिपज्जाएणं इमो | वि विहरित्ता । जंबुमुणिंदे ठाविय, सगणं सिद्धिम्मि संपत्तो ॥ ६॥ भगवंतकालकरणेण, दुम्मणा देवदाणवाईया । तं नयरिं | मज्झिम-नामगंति पावं ति पणिंसु ॥ ७ ॥ पंचसु सएसु वरिसाणमह गएसुं जिणाउ वीराउ । किंचूणेसु स जंभगदेवो चविउं
IVI||२०६॥
moneponemaDececcaeer