SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥ २०४ ॥ चिट्ठेति दूरमुकंठिया य तदंसणस्स पुणो ॥ ५४ ॥ चितेंति य उन्ने, इमंमि एयस्स सीसभावेण । होहामो सामी पुण, पत्तो अट्ठावयसिरंमि ।। ५५ ।। पेच्छइ तं जिणभवणं, भुवणन्भुयभूइभायणं भरहे । भरहेण भूरिभत्तीए, चक्किणा कारियं पढमं ॥ ५६ ॥ उस्सेहंगुलजोयणदीहं कोसे समूसियं तिनि । गाउयदुगविच्छिन्नं, गयणग्गविलग्गधयमालं ॥ ५७ ॥ पंचविहरयणनियरुल्लसंतकरकलियविउलसुरचावं । सययमपत्तावसरंधयारभारं चउदुवारं ॥ ५८ ॥ हरिसविसट्टविलोयणजुयलो मणिपीढियं पइक्खिणिउं | वंदइ जिणपडिमा उ, एगम्गमणो स गणहारी ॥ ५९ ॥ चिइवंदणावसाणे, तस्सेव य चेइयस्स पेरंते । उत्तरपुरत्थिमाए, दिसाए पुढवीसिलावट्टे ॥ ६० ॥ ट्ठा असोयतरुणाऽऽवासत्यमुवागओ निसारंभे । एतो सकस्स दिसापालो नामेण वेसमणो ॥ ६१ ॥ चेइयवंदण, उवागओ तंमि सेलसिहरंमि । वंदेऊणं ताई, सामि वंदइ थुणइ एवं ॥ ६२ ॥ " दूराद्दर्शनमेव मङ्गलमयं प्रौढपमोदस्पृशां भक्त्या वन्दनकं तु कल्मषमपीकालुष्यमुत्प्लुष्यति । प्रेयः पुण्यपरम्परां प्र (वि) तनुते सेवा (ध्यानं) प्रसन्नात्मनां युष्माकं वचनानि तु प्रसुवते वाचां व्यतीतं फलम् ॥६३॥” धम्मं वाहरमाणो य, मुणिगुणे गणहरो परिकहेइ । भयवं जहा इमे खलु, अंतप्पंतासिणो हुंति ॥ ६४ ॥ परिचिंतइ वेसमणो, साहुगुणे एरिसे सयं कहइ । भयवं इमाओ अंगरस, चंगिमा जा न अन्नस्स ॥ ६५ ॥ इय तस्स मणं मुणिऊण, मुणिवइ पुंडरीयमज्झयणं । नायाधम्मकहासुं, जहा तहा पन्नवेइ फुडं ॥ ६६ ॥ बलियत्तमबलियत्तं न कारणं तासु साहुभावस्स । जं पुंडरीयसाहू, बलिओ वि सुरालयं पत्तो ॥ ६७ ॥ चम्मट्टिसेसकाओ, कंडरिओ कडुयनिविडतवतविओ। रोद्दज्झाणपहाणो पाणपहाणे गओ निरयं ॥ ६८ ॥ वेसमणो तं निसुणिय, तुद्रुमणो थुणइ जाणिउ मज्झ । अज्झवसाओ केरिसमिमस्स नाणं अइपहाणं || ६९ || वंदित्ता भगवंतं, स गओ अह तत्थ जंभगो एगो । सामाणियदेवो तस्स चैव वेसमणअमरस्स ॥ ७० ॥ तं पुडरियज्झयणं, उच्चरिय पंचगंथसयमाणं । अवधारेइ लहेइ य, सुद्धं सम्मत्तवररयणं ॥ ७१ ॥ सेलाओ उत्तरंतो, भयत्रं सिरिगोयमो पभायंमि । वज्रस्वामि कथायां तापसानां प्रवज्या केवलं च । ॥ २०४ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy