SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Cance उपदेशमाला विशेषवृत्ती जम्बूचरित्रे ॥१८२॥ साधुसमागमलामे प्रभाकरकथा। रद्गर्भानुभावतः । एतादृशः समुत्पेदे, कदाचिदथ दोहदः ॥ ७७ ॥ निर्जीडं क्रीडतो राजकुमारस्य गृहाङ्गणे । चेत्कालखण्डमभामि, तदा जीवामि नान्यथा ॥ ७८ ॥ अनार्जवमनार्यत्वं, धा(वा)र्यमाणैकतानता । दौर्जन्यं निष्कृपत्वं च, योषितां मूलमातृका ॥ ७९ ॥ दुर्वारे दोहदेऽमुस्मिन्नशक्ये वक्तुमध्यसौ। खिद्यमानमनाः शाश्वत् , शाङ्गी सुतरामभूत् । ७८० ॥ एतामेतादृशीं दृष्ट्वा, सत्प्रभः स प्रभाकरः। महाग्रहेण पप्रच्छ, कायकायस्य कारणम् ॥८॥ मन्दाक्षेण क्षतस्वान्ता, साऽऽचचक्षे स्वदोहदम् । सोऽपि प्राह प्रिये! दुःखदुर्दिनं मा वृथा कृथाः ।। ८२ ।। पूरयिष्यामि तेऽवश्यमिमं दोहदमादरात् । कियन्मात्रमिदं कार्यमार्ये ! मम चिकीर्षतः ।। ८३॥ धृत्वकान्ते कुमारं तं, ददौ स परमादरात् । कृत्वाऽम्यन्मांसमेतस्यै, सारसंस्कारसंस्कृतम् ॥ ८४ ॥ क्षणान्नितिकल्याणमापातेनापि सादुद्भुतम् । तं गर्म बिभरामास, भृशं संभृतसंमदा ।। ८५ ।। चक्रे सारा कुमारस्य, भूभुजा भोजनक्षणे । सर्वत्र वीक्षितः क्षिप्रं नेक्षितो न श्रुतः क्वचित् ॥ ८६ ।। न भुक्ते वक्ति चोर्वीशः, कः कालेन कटाक्षितः। फणीन्द्रस्य फणारत्नमात्तवान् मे तनूदवम् ।। ८७ ।। प्राप्तमेतच विस्तार, श्रुतं रतिविलासया । चिराय चिन्तयामास, मांसलोच्छलिता रतिः ॥८८ ॥ हा हतास्मि हहा धिग्मां, किमेतन्मयका कृतम् । ममाजीव निरेवास्तु, जीवितेशस्तु जीवतात् ।। ८९ ॥ यथा मे वल्लभो गर्भः, स्वार्भको भूपतेस्तथा । मन्मनोल्लापपीयुषवर्षी यद्वा विशेषतः ॥ ७९० ॥ शाकिनीव कुमारं तं भक्षयित्वा सलक्षणम् । किं नैवास्मि मरिष्यामि, भावी गर्भोऽथ शाश्वतः ॥ ९१ ॥ यदीदं च नृपो विन्द्यात् , कदाचन कथंचन । अत्याहितं तदा भर्तुः, को नाम विनिवारयेत् ॥ ९२॥ यावन्न ज्ञायतेऽद्यापि, प्रियस्तावन्मनोरथं । मन्त्रयित्वा सूत्रयामि, किंचिदौपयिकं शिवे ॥ ९३ ॥ ततोऽसौ सत्त्वरं गत्वा, मनोरथनिकेतने । तं यथावृत्तवृत्तान्तमेकान्ते तत्पुरोऽवदत् ।। ९४ ।। स ब्रूते स्म हहा भद्रे ! त्वया चक्रे किमीदृशम् । प्राणाः प्रभाकरस्यैते, सत्यं तृणपणीकृताः ॥ ९५ ॥ तथापि धैर्यमाधाय, स्वैरं गच्छ गृहान्निजात् । अस्मि प्रतिकरिष्यामि, सर्वमेतद्यथा तथा ॥ ९६ ॥ गत्वा रतिविलासाथ, स्वमन्दिरमचिन्तयत् । आगस्कारिणमात्मानमाख्याय नृपतेः पुरः ॥९७।। यद्ययं मत्प्रियं रक्षेत्, तदा स्यादस्य १ निरे वा c D. निरि वा BI G|॥ १८२॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy