SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ जम्बूचरित्रे कर्त्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूता सा, कुट्टन्यजनि रासभी ॥ ७६ ॥” वररयणपाउयाहिं, रयणालंकारचीणवसणेहिं । भूसियसरीरमप्पइ, मागहियं सा कुमारस्स ॥ ७७ ॥ सो जाओ जुवराओ, सह मागहियाए विसयसोक्खाई । उवभुंजइ IN| धर्मशास्त्रे अन्नाहिं वि, निवइ सुयाहि नबोढाहिं ॥७८॥ इय पियकहिउ कहाणउं लोहमालतणउं, तुहवि पुरउ अइधिद्विमअवलंबिवि धणउं । | स्रोणां स्वभा. ता जगि लोभु सुकिज्जइ जुज्जइ जो अवसु, लोहग्गल जिंव लोभु करंतह जाइ जसु ॥ ७९ ॥ वजा दोषाः। ___अथ जम्बुस्वाम्यब्रवीत्-नागसेने ! कनकश्रीः, प्रिये कमलवत्यपि । आकर्ण्यतां जयश्रीश्च, सर्वसारमिदं ब्रुवे ॥६८०॥ दोषाणां च गुणानां च, निधनानि यथाक्रमम् । यूयं च गुरवधोक्ता, धर्मशास्त्रेषु तद्यथा ॥८१॥ वञ्चकत्वं नृशंसत्वं, चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषाः, यासा तासु रमेत कः ॥८२।। प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः | ॥८३॥ नितम्बिन्यः पति पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥८४॥ भवस्य बीजं नरकद्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं, दुःखाना खानिरङ्गना ॥ ८५ ॥ स्त्रोसंभोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥ ८६ ॥ वरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वार-रामाजघनसेवनम् ॥ ८७ ॥ सतामपि हि वामभूर्ददाना हृदये पदम् । अभिरामगुणग्राम, निर्वासयति निश्चितम् ।। ८८ ॥ यूयं तदेवं दोषाढ्या धर्मशास्त्रेषु दर्शिताः । धर्माचार्याः पुन प्रौढगुणग्रामभृतो यथा ।।८९।। गुरुर्गृहीतशास्त्रार्थः, परां निस्संगतां गतः । मार्तण्डमण्डलसमो, भव्याम्भोजविकाशने ॥६९०॥ पवित्रग्धारित्रात्प्रवचनरहः पारपटुधीः, सुधीरः शान्तात्मा मधुरिमधुराधारवचनः । कृपावान्निोभो भवजलधिपोतप्रतिकृतिस्तनूभाजामीहक् भवति गुरुराप्तः शुभशतैः ॥ ९१ ॥ . गुरुमोहान्धानां भवति हि नृणां चक्षुरमलं, गुरुर्दुःखाद्नामपहरति दुःखान्यवहितः । ॥१७७॥ सुखानां सन्धाता गुरुरमरमोक्षक्षितिभुवां, शुभं तत्किं लोके यदिह गुणिनां स्यान्न गुरुतः ॥१२॥ Peerocreeperpeoporaeone
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy