SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला विशेषवृत्तौ जम्बूचरित्रे ॥ १६४ ॥ PeneericdeerDu0200 एयाओ मणिमरगयमोत्तियमाणिक्ककंचणभूसणाइभरियाओ दसपेडाओ ठाणे ठाविजंतु, जावाऽहमागच्छामि । अत्रान्तरे प्राप्तो योग कलिराज्य राजोऽजल्पत्-स्वामिन्नर्प्यतां मे न्यासीकृतं दीनारसहस्त्रम् । कथा। साव०–त्वमेव जानासि । यत्र स्वहस्तेन न्यस्तमस्ति तत एवाददीथाः । आदेश इति मठिकान्तः कोणान् गृहीत्वा निष्कान्तो | योगराजः । दासीओ जाव ताओ पेडाओ मज्झे मोत्तुमुज्झयाओ तावागंतूण वद्धाविया मयरदाढा एगाए दासीए । सामिणि समागया गणिया सिग्घमागच्छिजउ । तओ जहेवागया गया सा गहियपेडा । वा(घा)लियगिलियदव्वो सावगिली ठिओ पसारियमुहो। समप्पियाणि पंच दीणारसयाणि मयरदाढाए जोगराएण, सेसव्वस्स सयं धारिऊण अप्पियाणि चत्तारिसयाणि मूलनाससेविणो रक्खणाय निक्खेवगो, सयं च ण्हाणभोयणाईणि कारविंतीए संकरियाए दासीए अप्पियं। उवभुत्त तंमि जाव वसणभोयणाइकारणेण दीणारसयमेसो मूलनाससेट्ठि मग्गेइ । ताव सो साहिक्खेवमक्खिसु । को तंसि, किं तं दीणारसयं ?, एवं वुत्तो सो आसीणो तस्स IN धरणगे लंघणते समागओ तस्स ताओ लयवुडिसेट्टी, भणिओ य तेणेसो वच्छ ! जं अथए एयरस समप्पेसु । अन्नहा न छट्टेसि । अहवा गहिलत्तणं काऊण गमेसु दिवसाइं। अहमेयं निवारइस्सं। जीरवियाणि चत्तारि वि सयाणि अद्धद्धेण विभजिस्सामो। बीयदिणे वि जोगराएण मग्गिजंतो मूलनासो गहिलत्तणेण 'आवावाव' त्ति करेइ । सयणो परजणो य जो कोवि किंपि भणेइ तस्सवि सव्वस्स सम्मुहं आवावावत्ति करेइ । तओ भणिओ जोगराओ लयवुडिसेट्रिणा सव्वेण असब्वेण वा तए पारद्धो पुत्तो गहिलत्तं पत्तो, तओ परव्वसाओ एयाओ कहं किं पिलेसि । ता तुहिको चिट्ठसु, उदिऊण ठाणाउ एयाओ गच्छेसु । तओ तेण कहियइ राउलु खाइ, मई रक्खसु जिव भुक्खियउं । जइ पुणु लियणह जाइ सेटिज काल विलंबियइ । इय चिंतिऊण कालविलंबे आरद्धे कइवयदिणाऽवसाणे भणिओ मूलनासो जणएण, अप्पेसु दोन्नि दोणारसयाई पुवपडिवन्नाणि । तओ तस्सावि संमुई ॥ १६४॥ भणियमणेण-'आवावाव' त्ति । पुणोवि भणिए वुत्तं तं चेव तओ कुविएण तारण भणिओ मूलनासो। अरे मए वि सद्धिं 'आवा 200Decemeroene200000
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy