SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ २१ ॥ २० २१ २२ २३ २४ २५ 39 22 27 15 97 39 " ५०००. १४९९ वर्षे लिखिता कथाकानि सिद्धर्षिटीकागतानि, कथाः 27 वर्द्धमानसूरिः १२८४ 23 २७ २८ २९ ३० ३१ जिनभद्रमुनयः १२०४ ३२ केसरविमलगणिशिष्याः श्रीकुञ्ज र विमलाः कथासमासः, (प्राकृत) शालिभद्र - शिष्याः २६ 23 23 39 39 33 "" 33 ग्रन्थसूत्रार्थ - कथानकानि, (संस्कृत) लिखिता १८२१ आषाढ शुक्ल १ टीका वेलनकरकोषे नाममात्र मुल्लिखितम् अवचूरिः टीका च वार्तारूपान्तरम् खरतरग. रत्नमूर्तिशिष्य मे रुसुन्दराः 99 22 यन्त्रं शकुनावली" गाथाशतार्थवृत्तिः पत्र २७ राजनगर भंडार नं. १९ प्रतिः खलु श्री नित्यविनयजीवनमणि विजय पुस्तकालय -चाणस्मासत्क - हस्तलिखित भाण्डागारे ( वे ११७ प्र. ५९४ ) विद्यते, तत्र चैवं पुष्पिका :- “ सं. १६९४ वर्षे फागुण सु. १० भोमे तपागच्छाधिराजभट्टारकप्रभु श्री श्री पू. विजयानंदसूरिविजयराज्ये सकलपंडितसभाशृंगार पं श्री धनहर्षगणिशिष्य पं. रत्नविजयेनालेखि " । नं. २० अनुयो० श्री उमेदवि. - गणिज्ञानभंडार - चाणस्मा सत्कहस्तलिखितशास्त्रसंग्रहीय वे. ६५० प्र० १ रुपाया एतस्या प्रतेः प्रान्तभागे चैवं प्रशस्तिः । " उपदेशमालाप्रकरणबालावबोधार्थः स्फुटः ||श्री | | | | सङ्ख्या सहस्र ५००० ।। छ । सं. १४९९ वर्षे द्वितीय आषाढ वदि एकादश्यां भौमे लिखितं ॥ श्रीः || नं. २६ अनुयोगाचार्यश्री उमेद विजयगणिसंगृहितचाणस्माज्ञानकोषसत्क- हस्तलिखित संग्रहीय वे. ६. प्रति ७ रूपायाः एतस्याः उपक्रमः । ॥ २१ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy