SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चक्रिनरकगमनहेतुः। उपदेशमाला-0 गयकण्णचंचलाए, अपरिचत्ताए रायलच्छीए । जीवा सकम्मकलिमलभरियभरातो पडंति अहे ॥३२॥ विशेषवृत्तिः गजकर्णचंचलत्वात् स्वयमेव गत्वर्या तथापि मन्दसत्त्वैरपरित्यक्तयाऽनया राजलक्ष्म्या हेतुभूतया जीवाः स्वकर्मकलिमलेन भृत भरका भवन्ति, ततोऽधो नरके पतन्ति, कलिमल:-किल्बिर्ष कचवरश्च । अपरोऽपि मन्दसत्त्वोऽतिकचवरभारवानधोभूमौ पततीत्यु॥ ११२॥ क्तिलेशः । ये तु 'ओपडंति अहे' इत्योकारनिपातं खेदवाचकं पठन्ति तेषामेकवाक्यतयवेयं गाथा व्याख्येया । भृतभराः सन्त ओ अधः पतन्तीति खेदो द्योत्यते । यत्तच्छब्दसन्दर्भ तु भिन्नवाक्यतैव स्यात् । ततो ब्रह्मदत्तोऽप्यधः सप्तमी प्राप्तः ॥ ३२ ॥ अं० २३९० | २६३६ DI । ॥ इतिश्रीरत्नप्रभसूरिविरचितायामुपदेशमालाविशेषवृत्तौ प्रथमो विश्रामः ॥ DeceDeceDecemedeocom ॥ ११२
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy