SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ १८ ॥ पोषयन्ति च । तथा च संसारवासचकितचेतसां श्राद्धवर्याणामपीयमतीवोपगिनीत्येतदपि दोहट्टीत्यपराह्न विशेषवृत्तिकारैः श्रीरत्नप्रभसूरिवरैर्वृत्तिप्रान्त्यभागीयप्रशस्तौ समर्थितमस्ति, तथाहिः “ यदियमुपदेशमाला, श्रावक - लोकस्य मूलसिद्धान्तः । प्रायेण पठति चार्य, तदिहास्माभिः कृतोयत्नः || ” दोहट्टी - प्रशस्तौ श्लो. ६ अन्यच्चैतस्या अभिधानुकरणरूपेण सार्वजनीनत्वप्रत्यायकानि नेकानि ग्रन्थरत्नानि प्रकरणानि कुलकानि चेदानीमपि समुपलभ्यन्ते । साहित्यक्षेत्रे चैतत्सुतरां प्रतीतचरं यद् विश्रुतस्योत्तमत्वेन ख्यातस्य सर्वसाधारण हितकारिणस्य ग्रन्थरत्नस्य नामसंज्ञाया अनुकरणं चेक्रियते प्रायः पाश्चात्त्य विद्वद्भिः एवञ्चास्या नाम्नोऽप्यनुकरणजन्म विविधं साहित्यं बहूपलभ्यते, तथाहिः ११ २ उपदेशमाला " सुयदेवयं च वंदे " गा. ५४२ जैन मं. पृ. १७२. जिनरत्न कोष पृ. ५१. ३ उपदेशमाला पद्मसागरकृत. गा. ३०, जेसलमेरकोषे. १ आत्मोपदेशमाला पत्र १०, राजनगरश्रेष्ठि - उमाभ्रातृपत्नी ९ धर्मोपदेशमाला. स्वोपज्ञा. ६६५० लो. चंचल सत्कज्ञानकोशे. १० विजयसिंहकृता १३००० लो. गाथातः प्रारभ्यमाणा यशोदेवकृता. गा. १०४. बृ. टि पिटर्सन रिपोर्ट च. १२ पुष्पमाला - उपदेशमाला. मलधारी हेमचंद्राचार्यकृता गा. ६२५ मुद्रिता. ४ उपदेशमणिमाला पाटण - ज्ञानभंडारे. 93 39 29 १३ पुष्पमाला उपदेशमाला, स्वोपज्ञावृत्तिः श्लो. १३८३८. मुद्रिता पाटण - भण्डारे. १४ पुष्पमाला उपदेशमाला साधुसोमकृता लघुवृत्तिः जेसलमेर भंडारे. लो. २००० " ५ उपदेशरत्नमाला गा. २५. लींबडी-भंडारे. ६ दानोपदेशमाला बृहट्टित्पनिकायां वृत्तिः पत्र ७१. 99 "" ८ धर्मोपदेशमाला. जयसिंहाचार्यकृता गा. १०२ पाटणभंडारे. 97 "" 9 12 उपक्रम | ।। १८ ।।
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy