SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तिः ॥ ७२ ॥ दपूयपरो । एत्तो य नागदत्तो, अट्टज्झाणेण मरिऊण ॥ ४३ ॥ तिरिएसु चिरं भमिऊणमग्गिसम्मो त्ति बंभणो जाओ । सीहउरपुरे पडिवज्जिऊण तत्तो तिदंडिवयं ॥ ४४ ॥ इगदुगतिगचउपंचाइ, मासखवणाई करिय पारेइ । अह रयणउरे पत्तो, हरिवाहणरायकयरक्खे || ४५ ।। चउमासपारणे राइणा, स आमंतिओ गओ गेहं । अह पत्तो जिणधम्मो वि, तत्थ केणावि कज्जेण ॥ ४६ ॥ भगवेण पुव्ववेराणुवेहओ जायतिव्वकोहेण । तं दट्ठूणं भणियं, निव! भुंजे हं ववत्थाए ॥ ४७ ॥ एयस्स देसि थालं, जई जिणधम्मस्स पुट्टि पट्ठाणे । कयमेयंपि निवेणं, महागहं तस्स मुणिऊण ॥ ४८ ॥ अइतत्ता पक्खित्ता, खीरी थालंमि भुंजइ स तुट्ठो । सेट्ठी वि ' पुव्वदुक्कय फलं 'ति सम्मं सहइ एयं ॥ ४९ ॥ भुत्तुत्तरमुक्खित्तं, थालं वसमंससोणिएहिं समं । तो गेहे गंतूणं, सयणे सम्मं समाणित्ता ॥ ५० ॥ जिणमुणिनाहे संघं, चउव्विहं पूइऊण खामेउं । गिरिकंदराए गच्छइ, अच्छइ कयका उसग्गो सो ॥ ५१ ॥ पुव्वाभिमुद्दो पक्खं, एमेव दिसासु तिसुवि अन्नासु । पिसियासि पक्खि-गोमाउ पमुहपाणीउ खायंति ।। ५२ ।। दिणरयणीओ पुट्ठि (व्वि) अहियासह पीडमुब्भडं सुहडो । दुहिं मासेहिं सोहम्मसामिओ सो हरी जाओ ॥ ५३ ॥ भगवोवि आभिओगियकम्मेणेरावणो करी आसि । पेक्खइ पुव्वंमि भवे, पुरंदरं तह पराभूयं ॥ ५४ ॥ करिरूवं अकरितो, ताडिज्जs वज्जिणा स वज्रेण । चविऊणममरसामी वि, भाविचकी तुमं जाओ ।। ५५ ।। सो एरावणअमरो, तिरिएसुं हिंडिऊण चिरकालं । असिक्खो संजाओ, अन्नाणतवेण केणावि ।। ५६ ।। इय पुत्रभवभासेण, तेण तु वट्टियं इमं वेरं । तो अपम तेण तप, सयावि कज्जाणि कज्जाणि ॥ ५७ ॥ यतः - “ विधाय वैरं सामर्षे, नरोऽरौ य उदासते । प्राक्षिप्योदचिषं कक्षे, शेरते | ॥ ५८ ॥ " किंच - " कोऽहं कौ देशकालौ समविषमगुणाः केऽरयः के सहायाः, किं मित्रं कोऽभ्युपायः फलमिह नु कियत्कीदृशी देवसम्पत् । व्यापत्तौ कोऽनुबन्धः प्रतिहतवचनस्योत्तरं किं नु मे स्यादित्येवं कार्यसिद्धाववहितमनसो नोपहास्या भवन्ति ॥ ५९ ॥ " सनत्कुमारचक्रिसन्धिः ।। ७२ ।।
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy