________________
उपदेशमालाविशेषवृत्तिः
॥६
॥
20CCORDPROADCORRECORDCne
"अवश्यं यातारचिरतरमुषित्वाऽपि विषया, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।
अङ्गारदाहकब्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्ता ह्येते शममपरिमेयं प्रसुवते ।। ५७॥"
दृष्टान्तः। " विषस्य विषयाणां च दूरमत्यन्तमन्तरं । उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥५८॥" तथा-इह परिभावेयव्वो IN | इंगालगदाहगेण दिदुतो। तुम्भेहिं कहिजतो, विसयपिवासा पडिच्छंदो ॥ ५९॥ जलभरियघडो गिम्हे रन्ने इंगालदाहगो एगो। कट्टिय कट्टिय कट्ठाई, दहइ मज्झन्हवेलाए । ६० ।। खरतरणितावलूयाजालाजालेहिं पञ्चलपिवासो। पाउं पाणियमुवकुंभमागओ गरुयआसाए । ६१ ॥ पेच्छइ क(पिजा)इणा कुंभ, कयमोमंथं तओ निरासो सो। दरतित्तवालुयाए, लोट्टइ निदाए दुक्खेण ॥ ६२ ॥ पियइ सुमिणमि घरकुंभकूय-वावी-तडाय-सरियाओ। जलही सब्वे तिसिओ, तहावि वणअंधकूर्वमि । ६३ ।। नवरज्जुबद्धपूलप्पलंबिबिंदु स देइ जिहग्गे । किं तेहिं तिसा ओसरइ, जा न तित्तियजलेहिं गया ॥६४ ।। उवभुंजिऊण भोएणं नर-तियसाइएसु जानासि । किमिमेहिं भे भविस्सइ, तित्ती जलबिंदुतुच्छेहिं ।। ६५ ॥ वेयालिय अज्झयणं, जिणेसरो पन्नवेइ वित्तेहिं । एगेगो एगेगेण बुज्झियं होइ पव्वइओ ॥ ६६ ॥ पव्वइएसु वि तेसु, न चकं सालाए विसइ तो चक्की। चिंतइ तक्खसिलाए, अज्जवि अजिओऽत्थि बाहुबली ॥ ६७ ॥ पेसइ तस्स वि दूर्य, दक्खं च पियक्खणं च सिक्खविउं । पत्तो पणामपुव्वं, उवविट्ठो आह बाहुबलि ॥ ६८ ॥ तुह जेटुभाउणा भाणिओ म्हि सम्भावगम्भभणिईहिं । तुह साहिज्जेण करेमि, बंधुणो | भरहचकित्तं ॥ ६९॥ बाहु-किमजुत्तं ता भणइ जो तस्स असज्झो तयं पसाहेमि । दूतः-सिद्धं सव्वपि परं, पविसइ सालाए नो चकं ॥ ७० ॥ ID बाहु-तमहं पवेसइस्सं, पेल्लिय चेटुंगुलीनग्गेण । दूतः-आणाइक्कमकारी, को वि तओ तं न पविसेइ ॥ ७१ ॥
IN|॥६॥ बाहु-तमहं साहिय अप्पेमि, दूतः-सामि ! साहहि ताव अप्पाणं । छक्खंडभरहसामिस्स सासणं धरसि जो न सिरे ।। ७२ ।।।
croecemezoeDerococcoon