SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३७९ मूलकारिकाः। विषयः। कारिकाः विषमः संबन्धानुपपत्ताविष्टार्थानाप्त्यनिष्टसंगालो जन्यजनकोभयगुणक्रियाविरोधे च विषमः त्वत्मिा ॥ अधिकम् आधारस्याधेयादाधेयस्यापि वाधारात् । यदि वर्ण्यते महत्त्वं तत्कथयन्त्यधिकमधिकज्ञाः ॥ ५५ ॥ प्रत्यनीकम् ___ ३८० आत्मापकारजनकप्रत्यपकारासमर्थेन । तत्संबन्ध्यपकारे प्राज्ञतमैः प्रत्यनीकमित्युक्तम् ॥ १६ ॥ मीलितम् सहजनिमित्तजधर्मात्सदृशादन्येन वस्तुना वस्तु । अपिधीयते यदेतन्मीलितमाहुर्विशेषज्ञाः ॥ १७ ॥ एकावली ___३८४ प्रथमं विशेषणं यद्विशेष्यमग्रे भवत्यसकृत् । विरहप्रतियोगी वा तद्वानेकावली सोक्ता ॥ १८ ॥ -स्मरणम् ३८६ सदृशज्ञानोबोधितसंस्कारभवा मतिः स्मरणम् । भ्रान्तिमान् રૂ૮૭ तदभाववति मतिस्तत्प्रकारिका भ्रान्तिमान्भवति ॥ ५९॥ प्रतीपम् ३९० उपमानानर्थक्यं प्रतीपमस्योपमेयत्वम् । सामान्यम् ३९३ स्वगुणसजातीयगुणाश्रयैकरूप्यं तु सामान्यम् ॥ १० ॥ विशेषः स्थितिराधाराभावे वृत्तिरनेकेषु युगपदेकस्य । एककरणेन दुष्करकार्यान्तरसिद्धिरिति विशेषः ॥ ११ ॥ १. 'चेत्' मुक्का०. २ 'लि: प्रोक्ता' मुक्ता०.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy