SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ विषयः । रूपकम् अपह्नुति: श्लेषः मूलकारिकाः । कारिकाः । बुद्धिर्निश्चयभिन्ना तामाचख्युः ससंदेहम् । उक्ते विशेषधर्मे प्रकृतस्य भवेदनुक्ते च ॥ २० ॥ निदर्शना समासोक्तिः— तद्रूपकं स्वभेदः स्यादुपमानोपमेययोर्यत्र । आरोप्याः शाब्दाश्चेत्कथयन्ति समस्तवस्तुविषयं तत् ॥ २१ ॥ एककदेशविवर्ति श्रीतार्थत्वे तु सा द्वे । निरवयवं तु तदुक्तं यद्येकारोपसाधकं नान्यत् ॥ २२ ॥ मालारूपकमुक्तं त्वेकस्मिन्भूयसां यदारोपः । अन्यारोपाभावप्रयोजकस्य त्वभावस्य ॥२३॥ प्रतियोगी परकीयारोपो यस्तत्परम्परितम् । तच्च श्लेषभिदाभ्यामारोपनिमित्तशब्दस्य ॥ २४ ॥ प्रकृतं निषिध्य भिन्नात्मतया प्रोक्तावपहुतिः कथिता । २४१ उभयविशेष्यान्वितयोरेकेन प्रोक्तिरर्थयोः श्लेषः ॥ २५ ॥ २५२ यत्र प्रकारवाचकपदमात्रं व्यङ्गयवाच्यसामान्यम् । तच्छक्तेरप्रकृतार्थोक्तिः सोक्ता समासोक्तिः ॥ ९६ ॥ अप्रस्तुतप्रशंसा– अप्रस्तुतप्रशंसा प्रकृतप्रतिपत्तिरेतया यत्र । कार्ये हेतौ व्याप्यव्यापकयोरन्यगीः समेतस्य ॥ २८ ॥ पृष्ठे अतिशयोक्तिः २०२ उपमापर्यवसन्नो यत्रार्थोऽन्योन्यमन्वयानर्हः । यच्च क्रियया कारणकार्यान्वयधीर्निदर्शना सोक्ता ॥ २७ ॥ २६८ अप्रकृतेन निगीर्णे साध्यवसानाश्रयात्प्रकृते । प्रकृतस्यान्यत्वोक्तौ यद्येवं स्यात्तथापत्तौ ॥ २९ ॥ २३५ २६२ २७७
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy