SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। . . जूटाञ्चलं विनरकीकसदामसङ्ग भीत्या शिरः स्मररिपोरपि निर्जहासि ॥' अलंकारान्तरसंकीर्णा यथा'उग्रगाहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योमि भ्राम्यति दुर्गमं क्षितिभृतां मूर्धानमारोहति । व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनाभिराम कृतकं मन्ये भयं योषिताम् ।।' अत्र कीर्ती खैरिणीव्यवहाराश्रयप्रतीत्युल्लासितनिन्दायाः स्तुतिपर्यवसायितया समासोक्तिसंकीर्णा । अन्यनिन्दास्तुतिभ्यामन्यस्तुतिनिन्दावगतावपि अयं दृश्यते । यथा'कस्त्वं वानर रामराजभवने लेखार्थसंवाहको यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्कापुरः । बद्धो राक्षससूनुनेति बहुशः संताडितस्तर्जितः स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥' - अत्र हनूमन्निन्दया वानरान्तरस्तुत्यभिव्यक्तिः । 'यद्वक्र मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा नैषां गर्ववचः शृणोति न च तान्प्रत्याशया धावसि । काले बालतृणानि खादसि परं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दा व्यज्यते इति दीक्षिताः ॥ प्राञ्चस्तु स्तुतिनिन्दयोः सामानाधिकरण्येन प्रतीतावेवोक्तालंकारमभ्युपगच्छन्ति । तेषामयमाशयः-निन्द्यत्ववद्विषयकत्वं स्तुत्यवद्विषयकत्वं - च तावत्स्तुतिनिन्दयोाजत्वमिति स्पष्टमेव । तदेव चोक्तालंकारप्रवृत्तिनिमित्तम् । तच्च यस्यैव स्तुतिनिन्दे तस्यैवं निन्दास्तुत्योः प्रतीतौ संभवति
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy