SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३१० काव्यमाला। अत्र प्रवत्स्यत्पतिकायाः प्रियगमनप्रतिबन्धकोक्तिनिषेधो बाधितत्वात्तादृशोक्तितात्पर्यफलकः प्रियप्रवासस्यावश्यपरिहार्यतां व्यनक्ति । सोऽयं द्विविधः । उक्तविषयः । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एव । स च द्विविधः । प्रकृतवृत्तान्तकथनत्वावच्छिन्नप्रतियोगिताकत्वेन तन्निषेधोक्ती कथनत्वावच्छिन्नस्य कस्यचित्सत्त्वासत्त्वभेदात् । आद्यो यथा-'त्वत्साक्षात्करण-' इत्यादौ प्रागुदाहृते । तत्र विरहिणी- . वृत्तान्तकथनत्वावच्छिन्ननिषेधो म्लान्यादेवृत्तान्तस्य कथने तदतिरिक्तवृत्तान्तस्य कथने तदतिरिक्तवृत्तान्तपरः म्लान्यादिवृत्तान्तस्यापि तद्वत्तान्तकथनत्वावच्छिन्नतया तत्सत्त्वम् । द्वितीयस्तु–'सच्चं जाणइ-' इत्यादौ । अत्र विरहवृत्तान्तकथनत्वावच्छिन्ननिषेधे कस्यापि तद्वृत्तान्तकथनस्याभावात्। क्वचित्तु विधिनानिषेधाक्षेपः ।। यथा 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः।। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥' यथा वा'लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसः प्रातः प्रयातस्य ते यत्कृत्योचितमीहितं प्रिय मया तन्निर्गतः श्रोष्यसि ॥' अत्रोभयत्र विधिनिषेधगर्भः । यत्तु रसगङ्गाधरे'तपोनिधे कौशिक रामचन्द्रं निनीषसे चेन्नय किं विकल्पैः । निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥ १. स च द्विविधः-वक्ष्यमाणविषयः, उक्त विषयश्च' इत्यस्यैवालंकारमुक्तावल्यां पाठ:.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy