SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २७२ काव्यमाला। अत्र कस्यचिदतिरसिकस्य प्रकृतस्य कामिनीकुचपरिरम्भलोलुपत्वरूपधर्मस्याप्रकृते कुरबके आरोप्यमाणस्यावच्छेदकतया प्रकृतपुरुषप्रतीतेः समासोक्तिच्छाया, न तु समासोक्तिरेव । प्रकृतेऽप्रकृतव्यवहारारोपस्य तत्त्वात् । अत्र चाप्रकृते प्रकृतव्यवहारारोपात् ॥ सादृश्यमात्रेण यथा मम'इन्द्रोपेन्द्रौ मिथस्तौ न विदयमहतां सोदरस्नेहबद्धौ वादस्थानं तु तायोपरिगमनसुखं यातवान्पारिजातः । किं तु स्फूर्जद्गरुत्मन्नखकुलिशशिखाभिन्नमातङ्गपाता घातापातालखाते बत फलति मृषा पारिजाते क्रमोऽयम् ॥ अत्र कयोश्चिद्वादिप्रतिवादिनोर्विरोधे तटस्थस्य कस्यचित्पीडायां प्रकृ. तायां पारिजातहरणप्राप्तिप्रसिद्धपारिजातपात्रपर्वतवृत्तान्तोत्त्या तत्सादृश्येन प्रकृतप्रतीतेः । सादृश्यन प्रतीतावपि त्रयः प्रकाराः । कचिद्वाच्यार्थे व्यनयाभेदानारोपेण तस्य च प्रोक्तधर्मस्य वाच्यव्यङ्गयोभयसाधारण्येन वाच्येऽप्युपपद्यमानत्वात् । यथा "धूलिमइलो वि पङ्कङ्किओ वि तणरइअदेहभरणो वि । ___ तह वि गओ च्चिअ गरुअत्तणेण ढक्कं समुव्वहइ ॥' परिच्छदहीनं जननिन्दितं च नायकं कामयमानाया इयमुक्तिः । धूलीमालिन्यादीनां गजे सत्त्वेन व्यङ्गयनायकनिष्ठधर्माध्यारोपानपेक्षा ॥ कचिद्वाच्ये व्यङ्गयधर्माध्यारोपेण । यथा मम'देवस्यास्य त्रिभुवननमस्कार्यपादाम्बुजस्य स्थित्वा मू|परि विधुकले मा मदस्ते प्रसासीत् । जूटाबन्धावसरगुणितक्रूरकुम्भीनसेन्द्र स्फूर्जद्भोगावलिकवलिता लप्स्यसे तद्विपाकम् ॥ १. 'धूलिमलिनोऽपि पङ्काङ्कितोऽपि तृणरचितदेहभरणोऽपि । तथापि गज एव गुरुकत्वेन ढकां समुद्वहति ॥' [इति गाथा० ६।२६]
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy