SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विचाररत्नाकर:08 तत्राचारवान्-ज्ञानादिपञ्चप्रकाराचारयुक्तः १। ' आहारवं' ति आलोचितापराधानामवधारणावान् २ । ' ववहारवं' ति | आगमश्रुतादिपञ्चप्रकारव्यवहाराणा-मन्यतरयुक्तः ३ ।' उव्वीलए' त्ति अपव्रीडकः लज्जयातिचारान् गोपायन्तं विचित्रवचनैर्विलज्जीकृत्य सम्यगालोचनाकारयितेत्यर्थः ४ । ' पकुव्वए' त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः ५ । 'अपरिस्सावि' त्ति आलोचके नालोचितानपराधान-न्यस्मै न कथयतीत्यसावपरिश्रावी ६ । 'निज्जवए' त्ति निर्यापक असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः ७ । ' अवायदंसि' त्ति आलोचनाया अदाने पारलौकिकापायदर्शनशीलः ८ । इति । अनन्तरमालोनाचार्य ८५|| उक्तः, स च सामाचार्याः प्रवर्तको भवतीति तां प्रदर्शयन्नाह-'दसविहा सामायारी'त्यादि । प्रतीता चेयम् । नवरम्-आपृच्छा-कार्येप्रश्न इति, प्रतिपृच्छा तु-पूर्वनिषिद्धे कार्ये एव । छन्दना-पूर्वगृहीतेन भक्तादिना । निमन्त्रणात्वगृहीतेन । उपसंपच्चज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति । अथ सामाचारीविशेषत्वात्प्रायश्चित्तस्य तदभिधातुमाह-' दसविहे ' त्यादि इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते, तदिहापराधे दृश्यः, तत्र 'आलोअणारिहे' ति आलोचना-निवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाहम्, एवमन्यान्यपि केवलं प्रतिक्रमणं मिथ्यादुष्कृतं, तदुभयं आलोचनामिथ्यादुष्कृते, विवेको-ऽशुद्धभक्तादित्यागो, व्युत्सर्गः-कायोत्सर्गः, तपो निर्विकृतिकादि, च्छेदः-प्रवापर्याय-हस्वीकरणं, मूलं-महावतारोपणम्, अनवस्थाप्यं-कृततपसो व्रतारोपणं, पाराञ्चिकं-लिङ्गादिभेदमिति । श्रीभगवतीपञ्चविंशतितमशतकसप्तमोद्देशके ८०६ प्रतौ ५६० पत्रे ।। १९ ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीभगवतीविचारनामा पञ्चमस्तरङ्गः ॥ ५ ॥ इह स्थितैरप्यवलोक्यते यत्प्रभावतो विष्वगियं त्रिलोकी । सदा प्रकाशं तदनन्तसारं, जैनेश्वरं वाङ्मयमानमामि ॥१॥ अथावसरायाताः षष्ठाङ्गविचारा लिख्यन्ते केचिच्च मिथ्यात्विकृतं सर्वं वृथैव प्रत्युत कर्मबन्धकारणं न तु किमपि सत्फलनिदानं, तच्चाज्ञानविलसितम्, मिथ्यात्विकृतस्यापि lel मार्गानुसारिसदनुष्ठानस्य लाभहेतुत्वेन श्रुयमाणत्वात् । तथैव च मिथ्यात्विनाऽपि मेघकुमारजीवेन गजेन शशकानुकंपया संसारः स्वल्पीकृतो
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy