SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥८३॥ पण्णत्ते, सेसं तं चेव । जंघाचारणस्स णं भंते ! तिरियं केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पारणं रुचगव दीवे समोसरणं करेइ रुयग० करित्ता तहिं चेड्याई वंदइ तहिं० वंदित्ता तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नदीसरवरे दीवे समोसरणं करेइ नंदी० करित्ता तहिं चेइयाइं वंदइ तहिं चेइयाइं वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चेइयाई वंदइ, जंघाचारणस्स णं गोयमा ! तिरियं एवइए गइविसए पण्णत्ते । जंघाचारणस्स णं भंते ! उड्डुं केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं करेड़ २ त्ता तहिं चेड्याई वंदइ तहिं० वंदित्ता तओ पडिनियत्तेइ तओ पडिनियत्तमाणे बितिणं उप्पा नंदणवणे समोसरणं करेड़ नंदण० करिता तहिं चेइआई वंदइ तहिं चे० वंदित्ता इहमागच्छइ इहमागच्छित्ता इहं चे आई वंद, जंघाचारणस्स णं गोयमा ! उडूं एवइए गतिविसए पण्णत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ, नत्थि तस् आराहणा । से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ, अत्थि तस्स आराहणा । सेवं भंते ! २ त्ति जाव विहरइ " त्ति । वृत्तिर्यथा-अष्टमोद्देशकस्यान्ते देवा उक्ताः, ते चाकाशचारिणः, इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्ते, इत्येवं संबन्धस्यास्येदमादिसूत्रम्— कइविहा ण ' मित्यादि । तत्र चरणं गमनमतिशयवदाकाशे एषामस्तीति चारणा । ' विज्जाचारणा ' त्ति विद्या श्रुतं तच्च पूर्वगतं तत्कृतोपकाराश्चारणा-विद्याचारणाः । ' जंघाचारणा ' त्ति जङ्घाव्यापारकृतोपकाराश्चारणा-जङ्घाचारणाः । इहार्थे गाथा:- “ अइसयचरणसमत्था, घाविज्जाहिं चारणा मुणओ । जंघहिं जाइ पढमो, निस्सं काउं रविकरे वि ॥ १ ॥ एगुप्पाएण इओ, रुयगवरंमि उ तओ पडिनियत्तो । बीएणं नंदीसरमिहं, तओ एइ तइएणं ॥ २ ॥ पढमेण पंडगवणं, बिउप्पाएण णंदणं एइ । तइउप्पाएण तओ, इह जंघाचारणो एइ ॥ ३ ॥ पढमेण माणुसुत्तरनगं स नंदिस्सरं च बिइएणं । एइ तओ तइएणं कयचेइयवंदणो इहयं ॥ ४ ॥ पढमेणं नंदणवणं, बिइउप्पारण पंडगवणंमि । एइ इहं तइएणं, जो विज्जाचारणो होइ ॥ ५ ॥ " " तस्स णं ति यो विद्याचारणो भविष्यति, तस्य षष्ठंषष्ठेन तपः कर्मणा विद्यया-पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धि' ति उत्तरगुणाः पिण्डविशुद्ध्यादय: तेषु चेह प्रक्रमात्तपो गृह्यते ततश्चोत्तरगुणलब्धितपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपः कुर्वत इत्यर्थः । ' कहं सीहा गइ ' त्ति कीदृशी शीघ्रा गतिः- गमनक्रिया ? ' कहं सीहे गतिविसए' त्तिं कीदृशः शीघ्रो गतिविषय: गतेः शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः । गतिविषयो - गतिगोचरः गमनाभावेऽपि 3 သ ာ ာ ာ ာ ာ ॥८३॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy