SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विचार- | स्याताम् । तथा लवणशिखाया दशयोजनानां सहस्राणि विष्कम्भः षोडशोच्छ्रयः योजनार्द्धमुपरि वृद्धिहानी, इत्यादि । अथ कस्माल्लवणो रत्नाकरः जंबूद्वीपं नोत्प्लावयति, अर्हदादिप्रभावाल्लोकस्थितिवैषति एतदेवाह- लोगट्ठिई' त्ति लोकव्यवस्था। लोयाणुभावे' त्ति लोकप्रभावः । इति भगवतीतृतीयशतकतृतीयोद्देशके ८०६ प्रतौ १३८ पत्रे ॥ ७ ॥ युद्धे हताः स्वर्ग गच्छन्तीति मिथ्याजनप्रसिद्धिनिराकरणाय लिख्यते _ "बहुजणे णं भंते ! अण्णमण्णस्स एवं आइक्खंति जाव परूवेंति, एवं खलु बहवे मणुस्सा आणयरेसु उच्चावएसु संगामेसु ||६९|| अभिमुहा चेव पहया समाणा कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं ? भंते ! एवं गोयमा ! जण्णं से बहुजणो अण्णमण्णस्स एवं आइक्खइ जाव उववत्तारो भवंति, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसालीनामं नगरी होत्था । वण्णओ, तत्थ णं वेसालीए नगरीए वरुणे नामं णागणत्तुए परिवसइ । अड्डे जाव अपरिभूए समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे छटुं छद्रेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ । तते णं से वरुणे णागणत्तुए अण्णदा कदायि रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छनुभत्तिए अट्ठमभत्तं अणुवड्डे अणुवइत्ता कोडुंबियपुरुसे सद्दावेइश्त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुत्तामेव उवट्ठावेह हयगयरहपवरजाव सणाहेत्ता मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव उवट्ठविंति हयगयरहजाव सण्णाति जेणेव वरुणे णागणत्तुए जाव पच्चप्पिणंति । तते णं से वरुणे णागणत्तुए जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता जहा कूणिओ जाव पायच्छित्ते सव्वालंकारविभूसिए सण्णद्धबद्धसकोरिंटमल्लदामं जाव धरिण्णमाणेणं अणेगगणणायगजाव द्यसंधिवालसद्धिंसपरिवुडे मज्जणघराओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटे आसरहं दुरूहइ, दुरूहित्ता हयगयरह जाव संपरिवुडे महया भडचडगजाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ Hel उवागच्छित्ता रहमुसलं संगामं ओयाए । तए णं से वरुणे नागनत्तुए रहमुसलं संगामं ओयाए समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ ||६९॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy