SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्री विचार रत्नाकर 110911 *****aataala विचारा: ॥८॥ अष्टमतरङ्गः ।। अन्तकृद्दशाविचाराः ॥ रत्नावलीतपः स्वरूपं ॥९॥ नवमतरङ्गः ॥ अनुत्तरोपपातिकविचाराः ॥ चमत्कारिचारित्रस्य धन्यस्य स्वरूपं ||१०|| दशमतरङ्गः ॥ प्रश्नव्याकरणविचाराः ॥ आत्मनि प्रमाणः प्रतिमामुक्तिनिमित्तं ||११|| एकादशस्तरङ्गः । विपाकाङ्गविचारा || मित्थात्विनाऽपि बाहुकुमारेण प्राग्भवे मुनिदानतः संसारः परिध्वस्तः कल्पना पौषधतिथिनिर्णयः मिथ्यात्वं तरङ्गः क्रमः विचाररत्नाकरे मध्यभागः ||१|| प्रथमस्तरङ्गः ॥ औपपातिकविचाराः ॥ अकामनिर्जरादेवभावा न जन्मान्तराराधका इति न जिनप्रतिमारिपुप्रतिबोधाय अम्बडप्रसङ्गः ॥२॥ द्वितीयतरङ्गः ॥ राजप्रश्नीयविचाराः ॥ श्रोत्रस्य द्वादशयोजनपरिमिते विषयेऽधिकमपि दृश्यते जिनप्रतिमाक्षराणि शाश्वत्यो जिनप्रतिमाः न आभरणरत्याः पृष्ठं तरङ्गः क्रमः ९८ १०० १०३ १०८ ११० ११० १११ ११२ ४ ५ 3 ४ ५ ६ ७ ८. १ ३ विचारा: प्रतिमापूजनं देवाना आचार न धार्मिजो विधिः तदसत् अनुकम्पादाननिषेधः न युक्तः ॥३॥ तृतीयः तरङ्गः ॥ जीवाभिगमविचाराः ॥ देवभवाच्च्युत्वा पुनरपि देवभवकालः तारकाणां कारणिकः शातोदय: ११३ ५ ११३ ६ ११४ पृष्ठं ११४ ११५ ११६ ११९ १२४ १२५ १२७ १२८ १२९ जीवयोनिलक्षाणां चतुरशीत प्रसिद्धा, तदधिकानामपि श्रयमाणात्वं १२० मिथ्यात्विकृतानि सर्वसत्त्व मैत्र्यादीनि न निष्फलानि विजयदेवेन सविस्तरं प्रतिमापूजिता विद्याचरणलब्धिमतः श्रमणा न प्रमादिनः चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि मान्यानि मनुष्यानां गृहाद्बहिर्गमनाय सालंकारोवेषः एव तया देवानामपि ॥ ४ ॥ चतुर्थतरङ्गः ॥ प्रज्ञापना विचाराः ॥ निंबाम्रादिवृक्षाणां मूलपत्रादीनि यथा यावत्प्रणिप्रतिनिबद्धानि पुष्पेषु संख्यातासंख्यानन्तजन्तुकृतो विवेक: पुष्पफलकालिङ्गफलादीनां वृन्तानि यावज्जीवात्मकानि निगोदजीवानां एकशरीरे आनन्त्य सूत्ररूचिबीजरुच्यधिगमरुचीनां स्वरूपं गर्भजमनुष्यसंख्या आदर्शादीस्वच्छेवस्तुनियत्प्रतिबिम्बं दृश्यते तत्किमात्मकं १३० १३० १३० १३१ १३३ १३३ १३७ अनुक्रमः చేది చది చది చది చది చేసి చని చవి చవి 11611
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy