SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः। 88 114211 विनमत जिनमतमभिमतफलवितरणसततसज्जममितनयम् । मुखरपरवादिमण्डलनिष्ठुरमुखमूकतामन्त्रम् ॥ १ ॥ अथ क्रमायाताः श्रीसमवायाङ्गविचारा लिख्यन्ते केचिच्चासद्वादिनः श्रीजिनप्रतिमापूजकान् विगायन्ति- अहो एते पूजाधर्मोपदेशेन जलपुष्पादिजन्तुहिंसका इत्यादि । तच्च सकर्णैरपकर्णनीयम् । यत एकादृशं किमपि कायिकं वाचिकं धर्मानुष्ठानं नास्ति, यत्र जीवविराधनाऽभावः । ' जावं च णं एयइ वेयइ' इत्यादिवचनात्, तथा च किमपि धर्मानुष्ठानं नानुष्ठेयं स्यात् । विराधना चेयं कूपखननन्यायेन प्रतिमापूजनोद्भुतसुकृतप्राग्भारप्लावितेति न दुष्टा, यतो ज्ञानत्रयबन्धुरैरतिचतुरैनिर्जरैरपि मृदुशीतलजलदेन रजः शमने पृथिव्यादीनां महेन्द्रध्वजेन वायो:, जलजस्थलजकुसुमवृष्टया वनस्पतेरित्यादिविराधनायाः स्वीकृतत्वात् । यतः श्रीत्रिजगद्गुरोः सहजातिशयाश्चत्वारः, एकादश च कैवल्योद्धृताः, एकोनविंशतिश्च सुरकृताः सर्वे चर्तुस्त्रशत् सिद्धान्ते उक्ताः तथा हि " चोत्तीसं बुद्धाइसेसा पन्नत्ता । तं जहा अवट्ठिए केसमंसुरोमणहे १, निरामया निरुवलेवा य गायलट्ठी २, गोखीरपंडुरे मंससोणिए ३, पउमुप्पलगंधिए उस्सासणिस्सासे ४, पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५, आगासगयं चक्कं ६, आगासगयं छत्तं ७, आगासगयाओ सेतवरचामराओ ८, आगासफालियामयं सपायपीठं सीहासणं ९, आगासगओ कुडभीसहसपरिमंडियाभिरामो इंदज्झओ पुरओ गच्छइ १०, जत्थ जत्थ वि य णं अरहंता भगवंता चिट्ठेति वा णिसीयंति वा तत्थ तत्य वि य णं तक्खणा चेव संछन्नपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायइ ११, ईसिं पिट्ठओ मउडट्ठाणंमि तेयमंडलं संजाय अंधकारे वि य णं दसदिसाओ पभासेइ १२, बहुसमरमणिज्जे भूमिभागे १३, अहोसिरा कंटया भवंति १४, उऊ विवरीया सुहफासा भवंति १५, सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोअणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ १६, जुत्तफुसिएण मेहेण निहयरयरेणुयं किज्जइ १७, जलथलयभासुरप्पभूएणं बिटट्ठाइखा दसद्धवन्त्रेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किज्जइ १८, अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवइ १९, मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवइ २०, पच्चाहरओ विय समवायाङ्ग विचाराः 114211
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy