SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग विचाराः रत्नाकर:Mal |॥४८॥ विचार- 98 स्यानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धारणं धारणेति । ४ । तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिम B वेक्ष्य यत्प्रायश्चित्तदानम् यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तितस्तज्जीतमिति, अत्र गाथा:-" आगमसुयववहारो, मुणह जाह धीर पुरिसपन्नत्तो पच्चक्खो य, परोक्खो सो वि अ दुविहो मुणेयव्वो ॥ १॥ पच्चक्खो वि य दुविहो, इंदियजो चेव नो य इंदियओ । इंदियपच्चक्खो वि य, पंचसु विसएसु नेयव्वो ॥ २ ॥ नोइंदियपच्चक्खो, ववहारो सो समासओ तिविहो । ओहिमणपज्जवे या, केवलनाणे य पच्चक्खो ॥ ३ ॥ पच्चक्खागमसरिसो, होइ परोक्खो वि आगमो जस्स । चंदमुहीव उ सो वि हु, आगमववहारवं होइ ।। ४ ॥ परोक्खं ववहारं, आगमओ सुयहरा ववहरंति । चोद्दसदसपुव्वधरा, नवपुब्बिग गंधहत्थी य ॥ ५ ॥ ( एते गन्धहस्तिसमाः ) “ जं जह मोल्लं रयणं, तं जाणइ रयखवाणिओ निउणं । इय जाणइ पच्चक्खी, जो सुज्झइ जेण दिनेणं ॥६॥ कप्पस्स य निज्जुत्ति, ववहारस्सेव परमनिउणस्स । जो अत्थओ वियाणइ सो ववहारी अणुन्नाओ ॥७॥ तं चेव अणुसज्जंते, (अनुसरन्) ववहारविहिं पउंजइ जहुत्तं । एसो सुअववहारो, पन्नत्तो वीयरागेहिं ।। ८ ।। अपरक्कमो तवस्सी, गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं, सो सोहिकरो विदेसाओ ॥ ९ ॥ अह पट्ठवेइ सीसं, देसंतरगमणनट्ठचेट्ठाओ । इच्छामऽज्जो | काउं, सोहिं तुब्भं सगासंमि ॥ १० ॥ सो ववहारविहिन्नू, अणुसज्जित्ता सुओवएसेणं । सीसस्स देइ आणं तस्य इमं देह पच्छित्तं ॥ ११ ॥ 'गूढपदैरुपदिशतीति '।३ । जेणऽन्नयाइ दिर्बु, सोहीकरणं परस्स कीरंतं । तारिसयं चेव पुणो, उप्पन्नं कारणं तस्स ।। १२ । सो तमि चेव दव्वे, खित्ते काले य कारणे पुरिसे । तारिसयं चेव पुणो, करिंतु आराहओ होइ ॥ १३ ॥ वेयावच्चकरो वा, सीसो वा देसहिंडओ वावि 'देसं अवधारतो, चउत्थओ होइ ववहारो ॥ १४ ॥ त्ति' बहुसो बहुस्सुएहिं, जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं, जीएणं कयं हवइ एयं ॥ १५ ॥ तथा-जं जस्स उ पच्छित्तं, आयरियपरंपराए अविरुद्धं । जोगा य बहुविहीया, एसो खलु जीयकप्पो उ ॥ १६ ॥” इति । जीतं-आचरितमिदं चास्य लक्षणम्. “ असढेण समाइन्नं, जं कत्थइ केणई असावज्ज । न निवारियमन्नेहिं, बहुमणुमयमेयमायरियं ॥ १७ ॥” इति, आगमादीनां व्यापारणे उत्सर्गापवादावाह- यथेति'-यत्प्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्तुः स च उक्तलक्षणः । तत्र तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा 11४८॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy