SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग विचाराः विचार- आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगति ॥ २ ॥ दसकप्पव्ववहारा, संवच्छरपणगदिक्खियस्सेव । ठाणं रत्नाकरः। समवाओवि य, अंगे ते अठ्ठवासस्स ॥ ३ ॥ दसवासस्स विवाहो, एकारसवासयस्स य इमे उ । खुड्डियविमाणमाई, अज्झयणा पंच नायव्वा ॥ ४ ॥ बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा तेरसवासस्स तहा, उट्ठाणसुयाइया चउरो ॥ ५ ॥ चउदसवासस्स तहा, आसीविसभावणं जिणा बिति । पन्नरसवासस्स य, दिट्ठीविसभावणं तह य ॥ ६ ॥ सोलसवासाईसुं, एकोत्तरवुड्ढिएसु जहसंखं । चारणभावणमहसुविणभावणा तेअगनिसग्गा ॥ ७ ॥ एगूणवीसगस्स उ, दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो, अणुवाई ||४|| सव्वसुत्तस्स ।। ८॥” तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणं अनुपृच्छ्य चरति क्षेत्रान्तरसंक्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारीति पञ्चमं विग्रहस्थानम् । इति स्थानाङ्गपञ्चमस्थानकप्रथमोद्देशके ४४० प्रतौ २५३ पत्रे ॥ १२ ॥ एतेनैव च सूत्रेण 'काले अणुप्पवाइत्ता' इत्यादिवाक्यात्साधूनामपि यथोक्तवर्षातिक्रमे यथोक्तं शास्त्राध्यापनमुक्तम् । ततश्च ये गृहस्थान् सूत्रमध्यापयन्ति, ते निरस्ता दृष्टव्याः । केचिदवश्यंभावितयाऽपि केवलिशरीराज्जीवविराधनां न स्वीकुर्वते, चलोपकरणतां च जानाना अपि साग्रहाशयत्वाद्, वदन्ति च ool जानन्नपि केवली कथं जीवनं व्यापारं कुर्यात् ? तच्चासत् । अवश्यंभाविभावस्य केवलिभिरशक्यप्रतीकारत्वाद्, अन्यथा जानन्नपि केवली कथं छद्मस्थवदपक्रोशकवस्त्रापहारकपुरुषसकाशं गच्छति ? कथं वा तस्माद् दूरमुपसर्पतस्तस्य वस्त्रापहाराद्यापद्येत ? तस्मादवश्यंभाविभावोऽशक्यप्रतीकार एव । छद्मस्थकेवलिवस्त्रापहारादिसूत्रे चेमे “ पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा । तंजहा-उदिण्णकम्मे खलु अयं पुरिसे उम्मत्तगभूए तेण मे ऐस पुरिसे अक्कोसइ वा अवहसइ वा निच्छोडेइ वा निभत्थेइ वा बंधेइ वा रुंधइ वा छविच्छेयं वा करेइ पमारं वा नेइ उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्छणं वा आछिंदइ वा विच्छिंदइ वा भिंदइ वा अवहरइ वा । जक्खाइडे खलु अयं पुरिसे तेण मे एस पुरिसे अक्कोसइ वा तहेव जाव अवहरइ वा २। ममं च णं तब्भववेयणिज्जे कम्मे उदिन्ने भवइ तेण मे ॥४२॥
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy