SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ विचार संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति । यथोक्तम्- “ संविग्गभावियाणं, लुद्धयदिठ्ठतभावियाणं च । मोत्तूण खेत्तकाले, भावं च रत्नाकरः ॐ कहिंति सुद्धुंछं ॥ १ ॥” इति तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति । संविग्नभावितास्त्वौचित्येनेति । तच्चेदम्-“ संथरणंमि असुद्धं, दुहवि गिण्तदितयाणऽहियं । आउरदिट्टंतेणं, तं चेव हियं असंथरणे ।। १ ।। " तथा- " नायागयाणं कप्पणिज्जाणं अन्नपाणाईणदव्वाणं देसकालसद्धासक्कारकमजुयमित्यादि " क्वचित् ' पाणे अइवाइत्ता मुसं वइत्ता' इत्येवं भवति शब्दवर्जा वाचना तत्रापि स एवार्थः । क्त्वाप्रत्ययान्तं (न्ततया ) वा व्याख्येया । प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलभ्य अल्पायुष्कतया कर्मबध्नन्तीति प्रक्रमः, शेषं तथैव । अथवा प्रतिलंभनस्थानकस्यैवेतरे विशेषणे, तथाहि प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा-भोः साधो ! स्वार्थसिद्धमिदं भक्तादि कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रमः । इह च द्वयस्य विशेषणत्वेनैकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम् । गम्भीरार्थं चेदं सूत्रम्, अतोऽन्यथाऽपि भावनीयम् । इति श्रीस्थानाङ्गत्तृतीयस्थानकप्रथमोद्देशके ४४० प्रतौ ९८।९९ पत्रे ॥ ३ ॥ 113311 इह हि जगद्गुरुणा श्रीवर्द्धमानस्वामिनाऽप्यनुमतयोः परमोपकारिणोर्मातापित्रोर्भक्त्यतिशयाय धर्मोवबोधादिशुभोदर्काय च सर्वथा यतनीयं प्राज्ञैः । नच वाच्यं स्वस्ववेदविक्रयोपशमनाय प्रवृत्ताभ्यां ताभ्यां महीजलसंयोगोत्पन्नतृणन्यायेन कर्मवशादुत्पन्नाय प्राणिने किमुपकृतमिति ? । तदनन्तरमपि धारणपालनपोषणवात्सल्याद्यनेकोपकारकारित्वादशक्यप्रत्युपकारत्वमेव तयोः । नचेदं लौकिकमेव, आगमेऽपि ( तथोक्ते: ) । स चायम् ာာာာာာာ သာ အ သား " तिण्हं दुप्पडियारं समणाउसो !, तंजहा - अम्मापिऊणो भट्टिस्स धम्मायरियस्स, संपाओविय णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्धंगित्ता गंधवट्टएण उव्वट्टित्ता तीहिं उदएहिं मज्जवित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावित्ता जावज्जीवाए पिट्ठिवडिंसयाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं सेतं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावित्ता भवइ तेणामेव तस्स अम्मापिउस्स” वृत्तिर्यथा- 'तिहं' ||३३|| इत्यादि 'तिन्हं त्रयाणां दुःखेन- कृच्छ्रेण प्रतिक्रियते कृतोपकारेण पुंसा प्रत्युपक्रियते इति खल्प्रत्यये सति दुष्प्रतिकारं प्रत्युपकर्तुमशक्यमितियावत् ဝက်ခြံ နှင့်
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy