SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग विचाराः रत्नाकरः मन्यमानः; स वराको निशेव नित्यान्धकारत्वान्निशा-नरकभूमिस्तां याति । कृतस्तस्यासुरेष्वधमदेवेष्वपि प्राप्तिः । इति सूत्रकृताङ्गद्वितीयश्रुत- स्कन्थषष्ठाध्ययने २७१ प्रतौ २५४ पत्रे ॥ २१॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवार्द्धितश्रीजिनधर्मरसालसालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्याय- . श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररलाकरे विशेषसमुच्चयापरनाम्नि श्री सूत्रकृताङ्गकियद्विचारसमुच्चयनामा द्वितीयस्तरङ्गः ॥२॥ । इति श्रीविचाररत्नाकरे द्वितीयस्तरंगः सम्पूर्णः । ॥ अथ तृतीयस्तरङ्गः॥ 112211 112011
SR No.023510
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay Upadhyay, Vijayjjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy